Comments
Loading Comment Form...
Loading Comment Form...
“Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ— mahantattena; evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ— bodhāya. Katamāni ca, bhikkhave, padāni bodhāya saṃvattanti? Saddhindriyaṃ, bhikkhave, padaṃ, taṃ bodhāya saṃvattati; vīriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati; satindriyaṃ padaṃ, taṃ bodhāya saṃvattati; samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati; paññindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Seyyathāpi, bhikkhave, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ— mahantattena; evameva kho, bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati, yadidaṃ— bodhāyā”ti.
Catutthaṃ.