Comments
Loading Comment Form...
Loading Comment Form...
“Jānanto no mahārāja,
tava sīlaṃ janādhipo;
Ime kumāre pūjento,
na taṃ kenaci maññatha.
Tiṭṭhante no mahārāje,
adu deve divaṅgate;
Ñātī taṃ samanuññiṃsu,
sampassaṃ atthamattano.
Kena saṃvara vattena,
sañjāte abhitiṭṭhasi;
Kena taṃ nātivattanti,
ñātisaṅghā samāgatā”.
“Na rājaputta usūyāmi,
samaṇānaṃ mahesinaṃ;
Sakkaccaṃ te namassāmi,
pāde vandāmi tādinaṃ.
Te maṃ dhammaguṇe yuttaṃ,
sussūsamanusūyakaṃ;
Samaṇā manusāsanti,
isī dhammaguṇe ratā.
Tesāhaṃ vacanaṃ sutvā,
samaṇānaṃ mahesinaṃ;
Na kiñci atimaññāmi,
dhamme me nirato mano.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Tesaṃ nappaṭibandhāmi,
niviṭṭhaṃ bhattavetanaṃ.
Mahāmattā ca me atthi,
mantino paricārakā;
Bārāṇasiṃ voharanti,
bahumaṃsasurodakaṃ.
Athopi vāṇijā phītā,
nānāraṭṭhehi āgatā;
Tesu me vihitā rakkhā,
evaṃ jānāhuposatha”.
“Dhammena kira ñātīnaṃ,
rajjaṃ kārehi saṃvara;
Medhāvī paṇḍito cāsi,
athopi ñātinaṃ hito.
Taṃ taṃ ñātiparibyūḷhaṃ,
nānāratanamocitaṃ;
Amittā nappasahanti,
indaṃva asurādhipo”ti.
Saṃvarajātakaṃ aṭṭhamaṃ.