Comments
Loading Comment Form...
Loading Comment Form...
“Ummujjanti nimujjanti,
manussā khuranāsikā;
Suppārakaṃ taṃ pucchāma,
samuddo katamo ayaṃ”.
“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya,
khuramālīti vuccati”.
“Yathā aggīva suriyova,
samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma,
samuddo katamo ayaṃ”.
“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya,
aggimālīti vuccati”.
“Yathā dadhīva khīraṃva,
samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma,
samuddo katamo ayaṃ”.
“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya,
dadhimālīti vuccati”.
“Yathā kusova sassova,
samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma,
samuddo katamo ayaṃ”.
“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya,
kusamālīti vuccati”.
“Yathā naḷova veḷūva,
samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma,
samuddo katamo ayaṃ”.
“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya,
naḷamālīti vuccati”.
“Mahabbhayo bhiṃsanako,
saddo suyyatimānuso;
Yathā sobbho papātova,
samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma,
samuddo katamo ayaṃ”.
“Kurukacchā payātānaṃ,
vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya,
baḷavāmukhīti vuccati.
Yato sarāmi attānaṃ,
Yato pattosmi viññutaṃ;
Nābhijānāmi sañcicca,
Ekapāṇampi hiṃsitaṃ;
Etena saccavajjena,
_Sotthiṃ nāvā nivattatū”ti. _
Suppārakajātakaṃ navamaṃ.
Ekādasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Sirimātusuposakanāgavaro,
Puna juṇhaka dhammamudayavaro;
Atha pāni yudhañcayako ca dasa-
Ratha saṃvara pāragatena navāti.