Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti.
Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake pilotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi “bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, appaṭivekkhitvā āsane nisīditabbaṃ; yo nisīdeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento musale ussite ekaṃ musalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Asañcicca ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, asañciccā”ti.
Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi. Aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti.
Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca—
“gaccha, bhante, saṃgho taṃ patimānetī”ti piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Nāhaṃ, bhagavā, maraṇādhippāyo”ti.
“Anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca—
“gaccha, bhante, saṃgho taṃ patimānetī”ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca—
“gaccha, bhante, saṃgho taṃ patimānetī”ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhū kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Nāhaṃ, bhagavā, jānāmī”ti.
“Anāpatti, bhikkhu, ajānantassā”ti.
Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Vīmaṃsādhippāyo ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
Tena kho pana samayena āḷavakā bhikkhū vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti.
Tena kho pana samayena āḷavakā bhikkhū vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (14--15)
Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. Uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti.
Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (17--18)
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (20--21)
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. Uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, asañciccā”ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (23--24)
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca—
“āvuso, atraṭṭhito bandhāhī”ti. So tatraṭṭhito bandhanto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Nāhaṃ, bhagavā, maraṇādhippāyo”ti.
“Anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca—
“āvuso, atraṭṭhito bandhāhī”ti. So tatraṭṭhito bandhanto paripatitvā kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (26--27)
Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca—
“āvuso, ito otarāhī”ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca—
“āvuso, ito otarāhī”ti. So tena otaranto paripatitvā kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (29--30)
Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena chabbaggiyā bhikkhū gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya silaṃ pavijjhiṃsu. Sā aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa. Na ca, bhikkhave, davāya silā pavijjhitabbā. Yo pavijjheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi. …pe… So bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (34--35)
Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (37--38)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (40--41)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā nhāpesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (43--44)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (46--47)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā uṭṭhāpesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (49--50)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (52--53)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (55--56)
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (58--59)
Tena kho pana samayena aññatarā itthī pavutthapatikā jārena gabbhinī hoti. Sā kulūpakaṃ bhikkhuṃ etadavoca—
“iṅghāyya, gabbhapātanaṃ jānāhī”ti.
“Suṭṭhu, bhaginī”ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti— ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī”ti.
“Suṭṭhu, bhaginī”ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi, mātā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti— ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī”ti.
“Suṭṭhu, bhaginī”ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi, dārako na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti— ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī”ti.
“Suṭṭhu, bhaginī”ti tassā gabbhapātanaṃ adāsi. Ubho kālamakaṃsu…pe… ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (63--64)
Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca—
“iṅghāyya, gabbhapātanaṃ jānāhī”ti.
“Tena hi, bhagini, maddassū”ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca—
“iṅghāyya, gabbhapātanaṃ jānāhī”ti.
“Tena hi, bhagini, tāpehī”ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ vijāyeyyan”ti.
“Suṭṭhu, bhaginī”ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca—
“iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ na vijāyeyyan”ti.
“Suṭṭhu, bhaginī”ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassā”ti.
Tena kho pana samayena sattarasavaggiyā bhikkhū chabbaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassā”ti.
Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ…pe… taṃ yakkhā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (73--74)
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ…pe… taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (76--77)
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ…pe… taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (79--80)
Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi…pe… taṃ maññamāno aññaṃ jīvitā voropesi…pe… aññaṃ maññamāno taṃ jīvitā voropesi…pe… aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (81--84)
Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (86--87)
Tena kho pana samayena aññataro bhikkhu kalyāṇakammassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammassa saggakathaṃ kathesi. So adhimutto kālamakāsi…pe… so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (89--90)
Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi…pe… so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (92--93)
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca—
“āvuso, atraṭṭhito chindāhī”ti. Taṃ tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, namaraṇādhippāyassā”ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca—
“āvuso, atraṭṭhito chindāhī”ti. Taṃ tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi…pe… rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā”ti. (95--96)
Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ; manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, namaraṇādhippāyassā”ti.
Tena kho pana samayena chabbaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu…pe… manussā daḍḍhā na kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā”ti. (98--99)
Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca—
“āvuso, māyimaṃ kilamesi. Ekena pahārena jīvitā voropehī”ti.
“Suṭṭhu, bhante”ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca—
“āvuso, māyimaṃ kilamesi. Ekena pahārena jīvitā voropehī”ti. So—
“nāhaṃ tuyhaṃ vacanaṃ karissāmī”ti taṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro puriso ñātighare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca—
“āvuso, icchatha imassa maraṇan”ti?
“Āma, bhante, icchāmā”ti.
“Tena hi takkaṃ pāyethā”ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca—
“āvuso, icchatha imassa maraṇan”ti?
“Āmāyye, icchāmā”ti.
“Tena hi loṇasovīrakaṃ pāyethā”ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi…pe… . Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Āpattiṃ sā, bhikkhave, bhikkhunī āpannā pārājikan”ti.
Tatiyapārājikaṃ samattaṃ.