Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ? Nānādhammāti pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.
Pakāsanatāti rūpaṃ aniccato pakāseti, rūpaṃ dukkhato pakāseti, rūpaṃ anattato pakāseti. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ… cakkhuṃ…pe… jarāmaraṇaṃ aniccato pakāseti, jarāmaraṇaṃ dukkhato pakāseti, jarāmaraṇaṃ anattato pakāseti.
Atthasandassaneti kāmacchandaṃ pajahanto nekkhammatthaṃ sandasseti. Byāpādaṃ pajahanto abyāpādatthaṃ sandasseti. Thinamiddhaṃ pajahanto ālokasaññatthaṃ sandasseti. Uddhaccaṃ pajahanto avikkhepatthaṃ sandasseti. Vicikicchaṃ pajahanto dhammavavatthānatthaṃ sandasseti. Avijjaṃ pajahanto ñāṇatthaṃ sandasseti. Aratiṃ pajahanto pāmojjatthaṃ sandasseti. Nīvaraṇe pajahanto paṭhamajjhānatthaṃ sandasseti…pe… sabbakilese pajahanto arahattamaggatthaṃ sandasseti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati—
“nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ”.
Atthasandassanañāṇaniddeso navatiṃsatimo.