Comments
Loading Comment Form...
Loading Comment Form...
“Pabhassaravaravaṇṇanibhe,
Surattavatthavasane;
Mahiddhike candanaruciragatte,
Kā tvaṃ subhe devate vandase mamaṃ.
Pallaṅko ca te mahaggho,
Nānāratanacittito ruciro;
Yattha tvaṃ nisinnā virocasi,
Devarājāriva nandane vane.
Kiṃ tvaṃ pure sucaritamācarī bhadde,
Kissa kammassa vipākaṃ;
Anubhosi devalokasmiṃ,
Devate pucchitācikkha;
Kissa kammassidaṃ phalan”ti.
“Piṇḍāya te carantassa,
Mālaṃ phāṇitañca adadaṃ bhante;
Tassa kammassidaṃ vipākaṃ,
Anubhomi devalokasmiṃ.
Hoti ca me anutāpo,
Aparaddhaṃ dukkhitañca me bhante;
Sāhaṃ dhammaṃ nāssosiṃ,
Sudesitaṃ dhammarājena.
Taṃ taṃ vadāmi bhaddante,
‘Yassa me anukampiyo koci;
Dhammesu taṃ samādapetha’,
Sudesitaṃ dhammarājena.
Yesaṃ atthi saddhā buddhe,
dhamme ca saṃgharatane;
Te maṃ ativirocanti,
āyunā yasasā siriyā.
Patāpena vaṇṇena uttaritarā,
Aññe mahiddhikatarā mayā devā”ti.
Pabhassaravimānaṃ dutiyaṃ.