2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme. Atha kho sahassabhikkhunisaṃgho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca—
“Catūhi kho, bhikkhuniyo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha, bhikkhuniyo, ariyasāvako buddhe aveccappasādena samannāgato hoti— itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṃghe…pe… ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.
Paṭhamaṃ.