Comments
Loading Comment Form...
Loading Comment Form...
“Pucchāmi muniṃ pahūtapaññaṃ,
Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;
Nikkhamma gharā panujja kāme,
_Kathaṃ bhikkhu sammā so loke paribbajeyya”. _
“Yassa maṅgalā samūhatā, (iti bhagavā)
Uppātā supinā ca lakkhaṇā ca;
So maṅgaladosavippahīno,
_Sammā so loke paribbajeyya. _
Rāgaṃ vinayetha mānusesu,
Dibbesu kāmesu cāpi bhikkhu;
Atikkamma bhavaṃ samecca dhammaṃ,
_Sammā so loke paribbajeyya. _
Vipiṭṭhikatvāna pesuṇāni,
Kodhaṃ kadarīyaṃ jaheyya bhikkhu;
Anurodhavirodhavippahīno,
_Sammā so loke paribbajeyya. _
Hitvāna piyañca appiyañca,
Anupādāya anissito kuhiñci;
Saṃyojaniyehi vippamutto,
_Sammā so loke paribbajeyya. _
Na so upadhīsu sārameti,
Ādānesu vineyya chandarāgaṃ;
So anissito anaññaneyyo,
_Sammā so loke paribbajeyya. _
Vacasā manasā ca kammunā ca,
Aviruddho sammā viditvā dhammaṃ;
Nibbānapadābhipatthayāno,
_Sammā so loke paribbajeyya. _
Yo vandati manti nunnameyya,
Akkuṭṭhopi na sandhiyetha bhikkhu;
Laddhā parabhojanaṃ na majje,
_Sammā so loke paribbajeyya. _
Lobhañca bhavañca vippahāya,
Virato chedanabandhanā ca bhikkhu;
So tiṇṇakathaṃkatho visallo,
_Sammā so loke paribbajeyya. _
Sāruppaṃ attano viditvā,
No ca bhikkhu hiṃseyya kañci loke;
Yathātathiyaṃ viditvā dhammaṃ,
_Sammā so loke paribbajeyya. _
Yassānusayā na santi keci,
Mūlā ca akusalā samūhatāse;
So nirāso anāsisāno,
_Sammā so loke paribbajeyya. _
Āsavakhīṇo pahīnamāno,
Sabbaṃ rāgapathaṃ upātivatto;
Danto parinibbuto ṭhitatto,
_Sammā so loke paribbajeyya. _
Saddho sutavā niyāmadassī,
Vaggagatesu na vaggasāri dhīro;
Lobhaṃ dosaṃ vineyya paṭighaṃ,
_Sammā so loke paribbajeyya. _
Saṃsuddhajino vivaṭṭacchado,
Dhammesu vasī pāragū anejo;
Saṅkhāranirodhañāṇakusalo,
_Sammā so loke paribbajeyya. _
Atītesu anāgatesu cāpi,
Kappātīto aticcasuddhipañño;
Sabbāyatanehi vippamutto,
_Sammā so loke paribbajeyya. _
Aññāya padaṃ samecca dhammaṃ,
Vivaṭaṃ disvāna pahānamāsavānaṃ;
Sabbupadhīnaṃ parikkhayāno,
_Sammā so loke paribbajeyya”. _
“Addhā hi bhagavā tatheva etaṃ,
Yo so evaṃvihārī danto bhikkhu;
Sabbasaṃyojanayogavītivatto,
_Sammā so loke paribbajeyyā”ti. _
Sammāparibbājanīyasuttaṃ terasamaṃ.