Comments
Loading Comment Form...
Loading Comment Form...
“‘Yāvatā indriyaparopariyattañāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya indriyaparopariyattañāṇaṃ natthī’ti— cakkhuṃ udapādi…pe… āloko udapādi”. Indriyaparopariyattañāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
“‘Yāvatā sattānaṃ āsayānusaye ñāṇaṃ…pe… yāvatā yamakapāṭihīre ñāṇaṃ…pe… yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ…pe… yāvatā sabbaññutaññāṇaṃ…pe… yāvatā anāvaraṇaṃ ñāṇaṃ, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Aphassitaṃ paññāya anāvaraṇaṃ ñāṇaṃ natthī’ti— cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. Anāvaraṇe ñāṇe pañcavīsati dhammā, pañcavīsati atthā, paññāsaṃ niruttiyo, sataṃ ñāṇāni.
Chasu buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.
Paṭisambhidādhikaraṇe aḍḍhanavadhammasatāni, aḍḍhanavaatthasatāni, niruttisahassañca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni, cattāri ca ñāṇasatānīti.
Paṭisambhidākathā niṭṭhitā.