Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe dve pūgā aññatarissā gaṇikāya sārattā honti paṭibaddhacittā; bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu. Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ—
“Idha, bhante, rājagahe dve pūgā aññatarissā gaṇikāya sārattā paṭibaddhacittā; bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhan”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Yañca pattaṃ yañca pattabbaṃ, ubhayametaṃ rajānukiṇṇaṃ, āturassānusikkhato. Ye ca sikkhāsārā sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārā, ayameko anto. Ye ca evaṃvādino— ‘natthi kāmesu doso’ti, ayaṃ dutiyo anto. Iccete ubho antā kaṭasivaḍḍhanā, kaṭasiyo diṭṭhiṃ vaḍḍhenti. Etete ubho ante anabhiññāya olīyanti eke, atidhāvanti eke. Ye ca kho te abhiññāya tatra ca nāhesuṃ, tena ca nāmaññiṃsu, vaṭṭaṃ tesaṃ natthi paññāpanāyā”ti.
Aṭṭhamaṃ.