Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘māgavikassa cattāri aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, māgaviko appamiddho hoti; evameva kho, mahārāja, yoginā yogāvacarena appamiddhena bhavitabbaṃ. Idaṃ, mahārāja, māgavikassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, māgaviko migesuyeva cittaṃ upanibandhati; evameva kho, mahārāja, yoginā yogāvacarena ārammaṇesuyeva cittaṃ upanibandhitabbaṃ. Idaṃ, mahārāja, māgavikassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, māgaviko kālaṃ kammassa jānāti; evameva kho, mahārāja, yoginā yogāvacarena paṭisallānassa kālo jānitabbo ‘ayaṃ kālo paṭisallānassa, ayaṃ kālo nikkhamanāyā’ti. Idaṃ, mahārāja, māgavikassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, māgaviko migaṃ disvā hāsamabhijaneti ‘imaṃ lacchāmī’ti; evameva kho, mahārāja, yoginā yogāvacarena ārammaṇe abhiramitabbaṃ, hāsamabhijanetabbaṃ ‘uttariṃ visesamadhigacchissāmī’ti. Idaṃ, mahārāja, māgavikassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena mogharājena—
‘Ārammaṇe labhitvāna,
Pahitattena bhikkhunā;
Bhiyyo hāso janetabbo,
Adhigacchissāmi uttarin’”ti.
Māgavikaṅgapañho aṭṭhamo.