Comments
Loading Comment Form...
Loading Comment Form...
Pubbe appaṭisaṃviditena rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ ānandaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe… .
Ratanaṃ uggaṇhantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu ratanaṃ uggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū vikāle gāmaṃ pavisiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, tisso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe… .
Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto ucce mañce sayi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Pamāṇātikkantaṃ kaṇḍuppaṭicchādiṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamāṇikāyo kaṇḍuppaṭicchādiyo dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Sugatacīvarappamāṇaṃ cīvaraṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ nandaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Rājavaggo navamo.
Dvenavuti pācittiyā niṭṭhitā.
Khuddakaṃ samattaṃ.
Tassuddānaṃ
Musā omasapesuññaṃ,
padaseyyā ca itthiyā;
Aññatra viññunā bhūtā,
duṭṭhullāpatti khaṇanā.
Bhūtaṃ aññāya ujjhāyi,
mañco seyyo ca vuccati;
Pubbe nikkaḍḍhanāhacca,
dvāraṃ sappāṇakena ca.
Asammatā atthaṅgate,
upassayāmisena ca;
Dade sibbe vidhānena,
nāvā bhuñjeyya ekato.
Piṇḍaṃ gaṇaṃ paraṃ pūvaṃ,
pavārito pavāritaṃ;
Vikālaṃ sannidhi khīraṃ,
dantaponena te dasa.
Acelakaṃ uyyokhajja,
paṭicchannaṃ rahena ca;
Nimantito paccayehi,
senāvasanuyyodhikaṃ.
Surā aṅguli hāso ca,
anādariyañca bhiṃsanaṃ;
Joti nahāna dubbaṇṇaṃ,
sāmaṃ apanidhena ca.
Sañciccudakakammā ca,
duṭṭhullaṃ ūnavīsati;
Theyyaitthiavadesaṃ,
saṃvāse nāsitena ca.
Sahadhammikavilekhā,
moho pahārenuggire;
Amūlakañca sañcicca,
sossāmi khiyyapakkame.
Saṃghena cīvaraṃ datvā,
pariṇāmeyya puggale;
Raññañca ratanaṃ santaṃ,
sūci mañco ca tūlikā;
Nisīdanaṃ kaṇḍucchādi,
vassikā sugatena cāti.
Tesaṃ vaggānaṃ uddānaṃ
Musā bhūtā ca ovādo,
bhojanācelakena ca;
Surā sappāṇakā dhammo,
rājavaggena te navāti.