Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi—
“Sādhu kho mārisa dānaṃ,
maccherā ca pamādā ca;
Evaṃ dānaṃ na dīyati,
puññaṃ ākaṅkhamānena;
Deyyaṃ hoti vijānatā”ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
“Sādhu kho mārisa dānaṃ,
Api ca appakasmimpi sāhu dānaṃ.
Appasmeke pavecchanti,
bahuneke na dicchare;
Appasmā dakkhiṇā dinnā,
sahassena samaṃ mitā”ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Api ca saddhāyapi sāhu dānaṃ,
Dānañca yuddhañca samānamāhu;
Appāpi santā bahuke jinanti,
Appampi ce saddahāno dadāti;
Teneva so hoti sukhī paratthā”ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ,
Api ca dhammaladdhassāpi sāhu dānaṃ.
Yo dhammaladdhassa dadāti dānaṃ,
Uṭṭhānavīriyādhigatassa jantu;
Atikkamma so vetaraṇiṃ yamassa,
Dibbāni ṭhānāni upeti macco”ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ,
Dhammaladdhassāpi sāhu dānaṃ;
Api ca viceyya dānampi sāhu dānaṃ.
Viceyya dānaṃ sugatappasatthaṃ,
Ye dakkhiṇeyyā idha jīvaloke;
Etesu dinnāni mahapphalāni,
Bījāni vuttāni yathā sukhette”ti.
Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi—
“Sādhu kho mārisa dānaṃ,
Appakasmimpi sāhu dānaṃ;
Saddhāyapi sāhu dānaṃ,
Dhammaladdhassāpi sāhu dānaṃ;
Viceyya dānampi sāhu dānaṃ,
Api ca pāṇesupi sādhu saṃyamo.
Yo pāṇabhūtāni aheṭhayaṃ caraṃ,
Parūpavādā na karonti pāpaṃ;
Bhīruṃ pasaṃsanti na hi tattha sūraṃ,
Bhayā hi santo na karonti pāpan”ti.
Atha kho aparā devatā bhagavantaṃ etadavoca—
“kassa nu kho, bhagavā, subhāsitan”ti?
“Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha—
Saddhā hi dānaṃ bahudhā pasatthaṃ,
Dānā ca kho dhammapadaṃva seyyo;
Pubbe ca hi pubbatare ca santo,
Nibbānamevajjhagamuṃ sapaññā”ti.