Comments
Loading Comment Form...
Loading Comment Form...
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca—
“yasmiṃ, bhante, vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ, saṃgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti, dhammikā nu kho sā, bhante, saṃghasāmaggī”ti?
“Yasmiṃ, upāli, vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ, saṃgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti, adhammikā sā, upāli, saṃghasāmaggī”ti.
“Yasmiṃ pana, bhante, vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ, saṃgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti, dhammikā nu kho sā, bhante, saṃghasāmaggī”ti?
“Yasmiṃ, upāli, vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ, saṃgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti, dhammikā sā, upāli, saṃghasāmaggī”ti.
“Kati nu kho, bhante, saṃghasāmaggiyo”ti?
“Dvemā, upāli, saṃghasāmaggiyo— atthupāli, saṃghasāmaggī atthāpetā byañjanupetā; atthupāli, saṃghasāmaggī atthupetā ca byañjanupetā ca. Katamā ca, upāli, saṃghasāmaggī atthāpetā byañjanupetā? Yasmiṃ, upāli, vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ, saṃgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti, ayaṃ vuccati, upāli, saṃghasāmaggī atthāpetā byañjanupetā. Katamā ca, upāli, saṃghasāmaggī atthupetā ca byañjanupetā ca? Yasmiṃ, upāli, vatthusmiṃ hoti saṃghassa bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ, saṃgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṃghasāmaggiṃ karoti, ayaṃ vuccati, upāli, saṃghasāmaggī atthupetā ca byañjanupetā ca. Imā kho, upāli, dve saṃghasāmaggiyo”ti.
Atha kho āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi—
“Saṃghassa kiccesu ca mantanāsu ca,
Atthesu jātesu vinicchayesu ca;
Kathaṃpakārodha naro mahatthiko,
Bhikkhu kathaṃ hotidha paggahāraho”ti.
“Anānuvajjo paṭhamena sīlato,
Avekkhitācāro susaṃvutindriyo;
Paccatthikā nūpavadanti dhammato,
Na hissa taṃ hoti vadeyyu yena naṃ.
So tādiso sīlavisuddhiyā ṭhito,
Visārado hoti visayha bhāsati;
Nacchambhati parisagato na vedhati,
Atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ.
Tatheva pañhaṃ parisāsu pucchito,
Na ceva pajjhāyati na maṅku hoti;
So kālāgataṃ byākaraṇārahaṃ vaco,
Rañjeti viññūparisaṃ vicakkhaṇo.
Sagāravo vuḍḍhataresu bhikkhusu,
Ācerakamhi ca sake visārado;
Alaṃ pametuṃ paguṇo kathetave,
Paccatthikānañca viraddhikovido.
Paccatthikā yena vajanti niggahaṃ,
Mahājano saññapanañca gacchati;
Sakañca ādāyamayaṃ na riñcati,
Viyākaraṃ pañhamanūpaghātikaṃ.
Dūteyyakammesu alaṃ samuggaho,
Saṃghassa kiccesu ca āhu naṃ yathā;
Karaṃ vaco bhikkhugaṇena pesito,
Ahaṃ karomīti na tena maññati.
Āpajjati yāvatakesu vatthusu,
Āpattiyā hoti yathā ca vuṭṭhiti;
Ete vibhaṅgā ubhayassa svāgatā,
Āpatti vuṭṭhānapadassa kovido.
Nissāraṇaṃ gacchati yāni cācaraṃ,
Nissārito hoti yathā ca vattanā;
Osāraṇaṃ taṃvusitassa jantuno,
Etampi jānāti vibhaṅgakovido.
Sagāravo vuḍḍhataresu bhikkhusu,
Navesu theresu ca majjhimesu ca;
Mahājanassatthacarodha paṇḍito,
So tādiso bhikkhu idha paggahāraho”ti.
Kosambakakkhandhako dasamo.
Tassuddānaṃ
Kosambiyaṃ jinavaro,
vivādāpattidassane;
Nukkhipeyya yasmiṃ tasmiṃ,
saddhāyāpatti desaye.
Antosīmāyaṃ tattheva,
bālakañceva vaṃsadā;
Pālileyyā ca sāvatthi,
sāriputto ca kolito.
Mahākassapakaccānā,
koṭṭhiko kappinena ca;
Mahācundo anuruddho,
revato upāli cubho.
Ānando rāhulo ceva,
gotamīnāthapiṇḍiko;
Senāsanaṃ vivittañca,
āmisaṃ samakampi ca.
Na kehi chando dātabbo,
upāliparipucchito;
Anānuvajjo sīlena,
sāmaggī jinasāsaneti.
Kosambakakkhandhako niṭṭhito.
Mahāvaggo niṭṭhito.
Mahāvaggapāḷi niṭṭhitā.