Comments
Loading Comment Form...
Loading Comment Form...
Atha kho bhagavā— seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva— jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca—
“Sādhu kho, āvuso, buddhe aveccappasādena samannāgamanaṃ hoti— itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, āvuso, evamidhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho, āvuso, dhamme…pe… saṃghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, āvuso, evamidhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.
“Sādhu kho, mārisa, buddhe aveccappasādena samannāgamanaṃ hoti— itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho, mārisa, dhamme…pe… saṃghe…pe… ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.
Dasamaṃ.
Rājakārāmavaggo dutiyo.
Tassuddānaṃ
Sahassabrāhmaṇānanda,
duggati apare duve;
Mittāmaccā duve vuttā,
tayo ca devacārikāti.