Comments
Loading Comment Form...
Loading Comment Form...
“Pakkodano duddhakhīrohamasmi, (iti dhaniyo gopo)
Anutīre mahiyā samānavāso;
Channā kuṭi āhito gini,
_Atha ce patthayasī pavassa deva”. _
“Akkodhano vigatakhilohamasmi, (iti bhagavā)
Anutīre mahiyekarattivāso;
Vivaṭā kuṭi nibbuto gini,
_Atha ce patthayasī pavassa deva”. _
“Andhakamakasā na vijjare, (iti dhaniyo gopo)
Kacche rūḷhatiṇe caranti gāvo;
Vuṭṭhimpi saheyyumāgataṃ,
_Atha ce patthayasī pavassa deva”. _
“Baddhāsi bhisī susaṅkhatā, (iti bhagavā)
Tiṇṇo pāragato vineyya oghaṃ;
Attho bhisiyā na vijjati,
_Atha ce patthayasī pavassa deva”. _
“Gopī mama assavā alolā, (iti dhaniyo gopo)
Dīgharattaṃ saṃvāsiyā manāpā;
Tassā na suṇāmi kiñci pāpaṃ,
_Atha ce patthayasī pavassa deva”. _
“Cittaṃ mama assavaṃ vimuttaṃ, (iti bhagavā)
Dīgharattaṃ paribhāvitaṃ sudantaṃ;
Pāpaṃ pana me na vijjati,
_Atha ce patthayasī pavassa deva”. _
“Attavetanabhatohamasmi, (iti dhaniyo gopo)
Puttā ca me samāniyā arogā;
Tesaṃ na suṇāmi kiñci pāpaṃ,
_Atha ce patthayasī pavassa deva”. _
“Nāhaṃ bhatakosmi kassaci, (iti bhagavā)
Nibbiṭṭhena carāmi sabbaloke;
Attho bhatiyā na vijjati,
_Atha ce patthayasī pavassa deva”. _
“Atthi vasā atthi dhenupā, (iti dhaniyo gopo)
Godharaṇiyo paveṇiyopi atthi;
Usabhopi gavampatīdha atthi,
_Atha ce patthayasī pavassa deva”. _
“Natthi vasā natthi dhenupā, (iti bhagavā)
Godharaṇiyo paveṇiyopi natthi;
Usabhopi gavampatīdha natthi,
_Atha ce patthayasī pavassa deva”. _
“Khilā nikhātā asampavedhī, (iti dhaniyo gopo)
Dāmā muñjamayā navā susaṇṭhānā;
Na hi sakkhinti dhenupāpi chettuṃ,
_Atha ce patthayasī pavassa deva”. _
“Usabhoriva chetva bandhanāni, (iti bhagavā)
Nāgo pūtilataṃva dālayitvā;
Nāhaṃ punupessaṃ gabbhaseyyaṃ,
_Atha ce patthayasī pavassa deva”. _
Ninnañca thalañca pūrayanto,
Mahāmegho pavassi tāvadeva;
Sutvā devassa vassato,
_Imamatthaṃ dhaniyo abhāsatha. _
“Lābhā vata no anappakā,
Ye mayaṃ bhagavantaṃ addasāma;
Saraṇaṃ taṃ upema cakkhuma,
_Satthā no hohi tuvaṃ mahāmuni. _
Gopī ca ahañca assavā,
Brahmacariyaṃ sugate carāmase;
Jātimaraṇassa pāragū,
_Dukkhassantakarā bhavāmase”. _
“Nandati puttehi puttimā, (iti māro pāpimā)
Gomā gohi tatheva nandati;
Upadhī hi narassa nandanā,
_Na hi so nandati yo nirūpadhi”. _
“Socati puttehi puttimā, (iti bhagavā)
Gomā gohi tatheva socati;
Upadhī hi narassa socanā,
_Na hi so socati yo nirūpadhī”ti. _
Dhaniyasuttaṃ dutiyaṃ.