2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantī”ti.
Dasamaṃ.
Saññāvaggo dutiyo.
Tassuddānaṃ
Dve ca saññā dve vaḍḍhī ca,
sākacchena ca sājīvaṃ;
Iddhipādā ca dve vuttā,
nibbidā cāsavakkhayāti.