3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā”ti? Bhagavaṃmūlakā no, bhante, dhammā…pe… “rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā. Vedanāya sati… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhājjhosānā. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”. “Yaṃ panāniccaṃ…pe… api nu taṃ anupādāya uppajjeyyuṃ saṃyojanābhinivesavinibandhājjhosānā”ti?
“No hetaṃ, bhante”. “Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī”ti.
Navamaṃ.