Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ viharati. “Dhātusova, bhikkhave, sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
Atītampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.
Anāgatampi kho, bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti samessanti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti.
Etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti; kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī”ti.
Catutthaṃ.