Comments
Loading Comment Form...
Loading Comment Form...
“Yaṃ, bhikkhave, na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Cakkhu, bhikkhave, na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati…pe… jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati…pe… mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa— ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’”ti?
“No hetaṃ, bhante”. “Taṃ kissa hetu”? “Na hi no etaṃ, bhante, attā vā attaniyaṃ vā”ti.
“Evameva kho, bhikkhave, cakkhu na tumhākaṃ; taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati…pe… jivhā na tumhākaṃ; taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati…pe… mano na tumhākaṃ; taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissatī”ti.
Pañcamaṃ.