Comments
Loading Comment Form...
Loading Comment Form...
“Pañcālo sabbasenāya,
brahmadattoyamāgato;
Sāyaṃ pañcāliyā senā,
appameyyā mahosadha.
Vīthimatī pattimatī,
sabbasaṅgāmakovidā;
Ohārinī saddavatī,
bherisaṅkhappabodhanā.
Lohavijjālaṅkārābhā,
dhajinī vāmarohinī;
Sippiyehi susampannā,
sūrehi suppatiṭṭhitā.
Dasettha paṇḍitā āhu,
bhūripaññā rahogamā;
Mātā ekādasī rañño,
pañcāliyaṃ pasāsati.
Athetthekasataṃ khatyā,
anuyantā yasassino;
Acchinnaraṭṭhā byathitā,
pañcāliyaṃ vasaṃ gatā.
Yaṃvadā takkarā rañño,
akāmā piyabhāṇino;
Pañcālamanuyāyanti,
akāmā vasino gatā.
Tāya senāya mithilā,
tisandhiparivāritā;
Rājadhānī videhānaṃ,
samantā parikhaññati.
Uddhaṃ tārakajātāva,
samantā parivāritā;
Mahosadha vijānāhi,
kathaṃ mokkho bhavissati”.
“Pāde deva pasārehi,
bhuñja kāme ramassu ca;
Hitvā pañcāliyaṃ senaṃ,
brahmadatto palāyiti”.
“Rājā santhavakāmo te,
ratanāni pavecchati;
Āgacchantu ito dūtā,
mañjukā piyabhāṇino.
Bhāsantu mudukā vācā,
yā vācā paṭinanditā;
Pañcālo ca videho ca,
ubho ekā bhavantu te”.
“Kathaṃ nu kevaṭṭa mahosadhena,
Samāgamo āsi tadiṅgha brūhi;
Kacci te paṭinijjhatto,
Kacci tuṭṭho mahosadho”.
“Anariyarūpo puriso janinda,
Asammodako thaddho asabbhirūpo;
Yathā mūgo ca badhiro ca,
Na kiñcitthaṃ abhāsatha”.
“Addhā idaṃ mantapadaṃ sududdasaṃ,
Attho suddho naraviriyena diṭṭho;
Tathā hi kāyo mama sampavedhati,
Hitvā sayaṃ ko parahatthamessati”.
“Channañhi ekāva matī sameti,
Ye paṇḍitā uttamabhūripattā;
Yānaṃ ayānaṃ atha vāpi ṭhānaṃ,
Mahosadha tvampi matiṃ karohi”.
“Jānāsi kho rāja mahānubhāvo,
Mahabbalo cūḷanibrahmadatto;
Rājā ca taṃ icchati māraṇatthaṃ,
Migaṃ yathā okacarena luddo.
Yathāpi maccho baḷisaṃ,
vaṅkaṃ maṃsena chāditaṃ;
Āmagiddho na jānāti,
maccho maraṇamattano.
Evameva tuvaṃ rāja,
cūḷaneyyassa dhītaraṃ;
Kāmagiddho na jānāsi,
macchova maraṇamattano.
Sace gacchasi pañcālaṃ,
Khippamattaṃ jahissasi;
Migaṃ panthānubandhaṃva,
Mahantaṃ bhayamessati”.
“Mayameva bālamhase eḷamūgā,
Ye uttamatthāni tayī lapimhā;
Kimeva tvaṃ naṅgalakoṭivaḍḍho,
Atthāni jānāsi yathāpi aññe”.
“Imaṃ gale gahetvāna,
nāsetha vijitā mama;
Yo me ratanalābhassa,
antarāyāya bhāsati”.
Tato ca so apakkamma,
vedehassa upantikā;
Atha āmantayī dūtaṃ,
mādharaṃ suvapaṇḍitaṃ.
“Ehi samma haritapakkha,
veyyāvaccaṃ karohi me;
Atthi pañcālarājassa,
sāḷikā sayanapālikā.
Taṃ bandhanena pucchassu,
sā hi sabbassa kovidā;
Sā tesaṃ sabbaṃ jānāti,
rañño ca kosiyassa ca”.
“Āmo”ti so paṭissutvā,
mādharo suvapaṇḍito;
Agamāsi haritapakkho,
sāḷikāya upantikaṃ.
Tato ca kho so gantvāna,
mādharo suvapaṇḍito;
Athāmantayi sugharaṃ,
sāḷikaṃ mañjubhāṇikaṃ.
“Kacci te sughare khamanīyaṃ,
Kacci vesse anāmayaṃ;
Kacci te madhunā lājā,
Labbhate sughare tuvaṃ”.
“Kusalañceva me samma,
atho samma anāmayaṃ;
Atho me madhunā lājā,
labbhate suvapaṇḍita.
Kuto nu samma āgamma,
kassa vā pahito tuvaṃ;
Na ca mesi ito pubbe,
diṭṭho vā yadi vā suto”.
“Ahosiṃ sivirājassa,
pāsāde sayanapālako;
Tato so dhammiko rājā,
baddhe mocesi bandhanā.
Tassa mekā dutiyāsi,
sāḷikā mañjubhāṇikā;
Taṃ tattha avadhī seno,
pekkhato sughare mama.
Tassā kāmā hi sammatto,
āgatosmi tavantike;
Sace kareyya okāsaṃ,
ubhayova vasāmase”.
“Suvova suviṃ kāmeyya,
sāḷiko pana sāḷikaṃ;
Suvassa sāḷikāyeva,
saṃvāso hoti kīdiso”.
“Yoyaṃ kāme kāmayati,
api caṇḍālikāmapi;
Sabbo hi sadiso hoti,
natthi kāme asādiso”.
“Atthi jampāvatī nāma,
mātā sivissa rājino;
Sā bhariyā vāsudevassa,
kaṇhassa mahesī piyā.
Raṭṭhavatī kimpurisī,
sāpi vacchaṃ akāmayi;
Manusso migiyā saddhiṃ,
natthi kāme asādiso.
Handa khvāhaṃ gamissāmi,
sāḷike mañjubhāṇike;
Paccakkhānupadañhetaṃ,
atimaññasi nūna maṃ”.
“Na sirī taramānassa,
mādhara suvapaṇḍita;
Idheva tāva acchassu,
yāva rājāna dakkhasi;
Sossi saddaṃ mudiṅgānaṃ,
ānubhāvañca rājino”.
“Yo nu khvāyaṃ tibbo saddo,
tirojanapade suto;
Dhītā pañcālarājassa,
osadhī viya vaṇṇinī;
Taṃ dassati videhānaṃ,
so vivāho bhavissati”.
“Ediso mā amittānaṃ,
vivāho hotu mādhara;
Yathā pañcālarājassa,
vedehena bhavissati.
Ānayitvāna vedehaṃ,
pañcālānaṃ rathesabho;
Tato naṃ ghātayissati,
nassa sakhī bhavissati”.
“Handa kho maṃ anujānāhi,
rattiyo sattamattiyo;
Yāvāhaṃ sivirājassa,
ārocemi mahesino;
Laddho ca me āvasatho,
sāḷikāya upantikaṃ”.
“Handa kho taṃ anujānāmi,
rattiyo sattamattiyo;
Sace tvaṃ sattarattena,
nāgacchasi mamantike;
Maññe okkantasattaṃ maṃ,
matāya āgamissasi”.
Tato ca kho so gantvāna,
mādharo suvapaṇḍito;
Mahosadhassa akkhāsi,
sāḷikāvacanaṃ idaṃ.
“Yasseva ghare bhuñjeyya bhogaṃ,
Tasseva atthaṃ puriso careyya;
Handāhaṃ gacchāmi pure janinda,
Pañcālarājassa puraṃ surammaṃ;
Nivesanāni māpetuṃ,
Vedehassa yasassino.
Nivesanāni māpetvā,
vedehassa yasassino;
Yadā te pahiṇeyyāmi,
tadā eyyāsi khattiya”.
Tato ca pāyāsi pure mahosadho,
Pañcālarājassa puraṃ surammaṃ;
Nivesanāni māpetuṃ,
Vedehassa yasassino.
Nivesanāni māpetvā,
vedehassa yasassino;
Athassa pāhiṇī dūtaṃ,
vedehaṃ mithilaggahaṃ;
“Ehi dāni mahārāja,
māpitaṃ te nivesanaṃ”.
Tato ca rājā pāyāsi,
senāya caturaṅgiyā;
Anantavāhanaṃ daṭṭhuṃ,
phītaṃ kapiliyaṃ puraṃ.
Tato ca kho so gantvāna,
brahmadattassa pāhiṇi;
“Āgatosmi mahārāja,
tava pādāni vandituṃ.
Dadāhi dāni me bhariyaṃ,
nāriṃ sabbaṅgasobhiniṃ;
Suvaṇṇena paṭicchannaṃ,
dāsīgaṇapurakkhataṃ”.
“Svāgataṃ teva vedeha,
atho te adurāgataṃ;
Nakkhattaṃyeva paripuccha,
ahaṃ kaññaṃ dadāmi te;
Suvaṇṇena paṭicchannaṃ,
dāsīgaṇapurakkhataṃ”.
Tato ca rājā vedeho,
nakkhattaṃ paripucchatha;
Nakkhattaṃ paripucchitvā,
brahmadattassa pāhiṇi.
“Dadāhi dāni me bhariyaṃ,
nāriṃ sabbaṅgasobhiniṃ;
Suvaṇṇena paṭicchannaṃ,
dāsīgaṇapurakkhataṃ”.
“Dadāmi dāni te bhariyaṃ,
nāriṃ sabbaṅgasobhiniṃ;
Suvaṇṇena paṭicchannaṃ,
dāsīgaṇapurakkhataṃ”.
“Hatthī assā rathā pattī,
senā tiṭṭhanti vammitā;
Ukkā padittā jhāyanti,
kiṃ nu maññanti paṇḍitā.
Hatthī assā rathā pattī,
senā tiṭṭhanti vammitā;
Ukkā padittā jhāyanti,
kiṃ nu kāhanti paṇḍita”.
“Rakkhati taṃ mahārāja,
cūḷaneyyo mahabbalo;
Paduṭṭho brahmadattena,
pāto taṃ ghātayissati”.
“Ubbedhati me hadayaṃ,
mukhañca parisussati;
Nibbutiṃ nādhigacchāmi,
aggidaḍḍhova ātape.
Kammārānaṃ yathā ukkā,
anto jhāyati no bahi;
Evampi hadayaṃ mayhaṃ,
anto jhāyati no bahi”.
“Pamatto mantanātīto,
bhinnamantosi khattiya;
Idāni kho taṃ tāyantu,
paṇḍitā mantino janā.
Akatvāmaccassa vacanaṃ,
atthakāmahitesino;
Attapītirato rājā,
migo kūṭeva ohito.
Yathāpi maccho baḷisaṃ,
vaṅkaṃ maṃsena chāditaṃ;
Āmagiddho na jānāti,
maccho maraṇamattano.
Evameva tuvaṃ rāja,
cūḷaneyyassa dhītaraṃ;
Kāmagiddho na jānāsi,
macchova maraṇamattano.
Sace gacchasi pañcālaṃ,
khippamattaṃ jahissasi;
Migaṃ panthānubandhaṃva,
mahantaṃ bhayamessati.
Anariyarūpo puriso janinda,
Ahīva ucchaṅgagato ḍaseyya;
Na tena mittiṃ kayirātha dhīro,
Dukkho have kāpurisena saṅgamo.
Yadeva jaññā purisaṃ janinda,
Sīlavāyaṃ bahussuto;
Teneva mittiṃ kayirātha dhīro,
Sukho have sappurisena saṅgamo.
Bālo tuvaṃ eḷamūgosi rāja,
Yo uttamatthāni mayī lapittho;
Kimevahaṃ naṅgalakoṭivaḍḍho,
Atthāni jānāmi yathāpi aññe.
Imaṃ gale gahetvāna,
nāsetha vijitā mama;
Yo me ratanalābhassa,
antarāyāya bhāsati”.
“Mahosadha atītena,
Nānuvijjhanti paṇḍitā;
Kiṃ maṃ assaṃva sambaddhaṃ,
Patodeneva vijjhasi.
Sace passasi mokkhaṃ vā,
khemaṃ vā pana passasi;
Teneva maṃ anusāsa,
kiṃ atītena vijjhasi”.
“Atītaṃ mānusaṃ kammaṃ,
Dukkaraṃ durabhisambhavaṃ;
Na taṃ sakkomi mocetuṃ,
Tvaṃ pajānassu khattiya.
Santi vehāyasā nāgā,
iddhimanto yasassino;
Tepi ādāya gaccheyyuṃ,
yassa honti tathāvidhā.
Santi vehāyasā assā,
iddhimanto yasassino;
Tepi ādāya gaccheyyuṃ,
yassa honti tathāvidhā.
Santi vehāyasā pakkhī,
iddhimanto yasassino;
Tepi ādāya gaccheyyuṃ,
yassa honti tathāvidhā.
Santi vehāyasā yakkhā,
iddhimanto yasassino;
Tepi ādāya gaccheyyuṃ,
yassa honti tathāvidhā.
Atītaṃ mānusaṃ kammaṃ,
Dukkaraṃ durabhisambhavaṃ;
Na taṃ sakkomi mocetuṃ,
Antalikkhena khattiya”.
“Atīradassī puriso,
mahante udakaṇṇave;
Yattha so labhate gādhaṃ,
tattha so vindate sukhaṃ.
Evaṃ amhañca rañño ca,
tvaṃ patiṭṭhā mahosadha;
Tvaṃ nosi mantinaṃ seṭṭho,
amhe dukkhā pamocaya”.
“Atītaṃ mānusaṃ kammaṃ,
Dukkaraṃ durabhisambhavaṃ;
Na taṃ sakkomi mocetuṃ,
Tvaṃ pajānassu senaka”.
“Suṇohi metaṃ vacanaṃ,
Passa senaṃ mahabbhayaṃ;
Senakaṃ dāni pucchāmi,
Kiṃ kiccaṃ idha maññasi”.
“Aggiṃ vā dvārato dema,
gaṇhāmase vikantanaṃ;
Aññamaññaṃ vadhitvāna,
khippaṃ hissāma jīvitaṃ;
Mā no rājā brahmadatto,
ciraṃ dukkhena mārayi”.
“Suṇohi metaṃ vacanaṃ,
passa senaṃ mahabbhayaṃ;
Pukkusaṃ dāni pucchāmi,
kiṃ kiccaṃ idha maññasi”.
“Visaṃ khāditvā miyyāma,
khippaṃ hissāma jīvitaṃ;
Mā no rājā brahmadatto,
ciraṃ dukkhena mārayi”.
“Suṇohi metaṃ vacanaṃ,
passa senaṃ mahabbhayaṃ;
Kāmindaṃ dāni pucchāmi,
kiṃ kiccaṃ idha maññasi”.
“Rajjuyā bajjha miyyāma,
papātā papatāmase;
Mā no rājā brahmadatto,
ciraṃ dukkhena mārayi”.
“Suṇohi metaṃ vacanaṃ,
passa senaṃ mahabbhayaṃ;
Devindaṃ dāni pucchāmi,
kiṃ kiccaṃ idha maññasi”.
“Aggiṃ vā dvārato dema,
gaṇhāmase vikantanaṃ;
Aññamaññaṃ vadhitvāna,
khippaṃ hissāma jīvitaṃ;
Na no sakkoti mocetuṃ,
sukheneva mahosadho”.
“Yathā kadalino sāraṃ,
anvesaṃ nādhigacchati;
Evaṃ anvesamānā naṃ,
pañhaṃ najjhagamāmase.
Yathā simbalino sāraṃ,
anvesaṃ nādhigacchati;
Evaṃ anvesamānā naṃ,
pañhaṃ najjhagamāmase.
Adese vata no vuṭṭhaṃ,
kuñjarānaṃvanodake;
Sakāse dummanussānaṃ,
bālānaṃ avijānataṃ.
Ubbedhati me hadayaṃ,
mukhañca parisussati;
Nibbutiṃ nādhigacchāmi,
aggidaḍḍhova ātape.
Kammārānaṃ yathā ukkā,
anto jhāyati no bahi;
Evampi hadayaṃ mayhaṃ,
anto jhāyati no bahi”.
Tato so paṇḍito dhīro,
atthadassī mahosadho;
Vedehaṃ dukkhitaṃ disvā,
idaṃ vacanamabravi.
“Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
rāhuggahaṃva candimaṃ.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
rāhuggahaṃva sūriyaṃ.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
paṅke sannaṃva kuñjaraṃ.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
peḷābaddhaṃva pannagaṃ.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
pakkhiṃ baddhaṃva pañjare.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
macche jālagateriva.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Ahaṃ taṃ mocayissāmi,
sayoggabalavāhanaṃ.
Mā tvaṃ bhāyi mahārāja,
mā tvaṃ bhāyi rathesabha;
Pañcālaṃ vāhayissāmi,
kākasenaṃva leḍḍunā.
Adu paññā kimatthiyā,
Amacco vāpi tādiso;
Yo taṃ sambādhapakkhandaṃ,
Dukkhā na parimocaye”.
“Etha māṇavā uṭṭhetha,
mukhaṃ sodhetha sandhino;
Vedeho sahamaccehi,
umaṅgena gamissati”.
Tassa taṃ vacanaṃ sutvā,
paṇḍitassānucārino;
Umaṅgadvāraṃ vivariṃsu,
yantayutte ca aggaḷe.
Purato senako yāti,
pacchato ca mahosadho;
Majjhe ca rājā vedeho,
amaccaparivārito.
Umaṅgā nikkhamitvāna,
vedeho nāvamāruhi;
Abhirūḷhañca taṃ ñatvā,
anusāsi mahosadho.
“Ayaṃ te sasuro deva,
ayaṃ sassu janādhipa;
Yathā mātu paṭipatti,
evaṃ te hotu sassuyā.
Yathāpi niyako bhātā,
Saudariyo ekamātuko;
Evaṃ pañcālacando te,
Dayitabbo rathesabha.
Ayaṃ pañcālacandī te,
rājaputtī abhicchitā;
Kāmaṃ karohi te tāya,
bhariyā te rathesabha”.
“Āruyha nāvaṃ taramāno,
kiṃ nu tīramhi tiṭṭhasi;
Kicchā muttāmha dukkhato,
yāma dāni mahosadha”.
“Nesa dhammo mahārāja,
yohaṃ senāya nāyako;
Senaṅgaṃ parihāpetvā,
attānaṃ parimocaye.
Nivesanamhi te deva,
senaṅgaṃ parihāpitaṃ;
Taṃ dinnaṃ brahmadattena,
ānayissaṃ rathesabha”.
“Appaseno mahāsenaṃ,
kathaṃ viggayha ṭhassasi;
Dubbalo balavantena,
vihaññissasi paṇḍita”.
“Appasenopi ce mantī,
mahāsenaṃ amantinaṃ;
Jināti rājā rājāno,
ādiccovudayaṃ tamaṃ”.
“Susukhaṃ vata saṃvāso,
paṇḍitehīti senaka;
Pakkhīva pañjare baddhe,
macche jālagateriva;
Amittahatthattagate,
mocayī no mahosadho”.
“Evametaṃ mahārāja,
paṇḍitā hi sukhāvahā;
Pakkhīva pañjare baddhe,
macche jālagateriva;
Amittahatthattagate,
mocayī no mahosadho”.
Rakkhitvā kasiṇaṃ rattiṃ,
cūḷaneyyo mahabbalo;
Udentaṃ aruṇuggasmiṃ,
upakāriṃ upāgami.
Āruyha pavaraṃ nāgaṃ,
balavantaṃ saṭṭhihāyanaṃ;
Rājā avoca pañcālo,
cūḷaneyyo mahabbalo.
Sannaddho maṇivammena,
saramādāya pāṇinā;
Pesiye ajjhabhāsittha,
puthugumbe samāgate.
Hatthārohe anīkaṭṭhe,
rathike pattikārake;
Upāsanamhi katahatthe,
vālavedhe samāgate.
“Pesetha kuñjare dantī,
balavante saṭṭhihāyane;
Maddantu kuñjarā nagaraṃ,
vedehena sumāpitaṃ.
Vacchadantamukhā setā,
tikkhaggā aṭṭhivedhino;
Paṇunnā dhanuvegena,
sampatantutarītarā.
Māṇavā vammino sūrā,
citradaṇḍayutāvudhā;
Pakkhandino mahānāgā,
hatthīnaṃ hontu sammukhā.
Sattiyo teladhotāyo,
accimantā pabhassarā;
Vijjotamānā tiṭṭhantu,
sataraṃsīva tārakā.
Āvudhabalavantānaṃ,
guṇikāyūradhārinaṃ;
Etādisānaṃ yodhānaṃ,
saṅgāme apalāyinaṃ;
Vedeho kuto muccissati,
sace pakkhīva kāhiti.
Tiṃsa me purisanāvutyo,
sabbevekekaniccitā;
Yesaṃ samaṃ na passāmi,
kevalaṃ mahimaṃ caraṃ.
Nāgā ca kappitā dantī,
balavanto saṭṭhihāyanā;
Yesaṃ khandhesu sobhanti,
kumārā cārudassanā.
Pītālaṅkārā pītavasanā,
Pītuttaranivāsanā;
Nāgakhandhesu sobhanti,
Devaputtāva nandane.
Pāṭhīnavaṇṇā nettiṃsā,
teladhotā pabhassarā;
Niṭṭhitā naradhīrehi,
samadhārā sunissitā.
Vellālino vītamalā,
sikkāyasamayā daḷā;
Gahitā balavantehi,
suppahārappahāribhi.
Suvaṇṇatharusampannā,
lohitakacchupadhāritā;
Vivattamānā sobhanti,
vijjuvabbhaghanantare.
Paṭākā vammino sūrā,
asicammassa kovidā;
Dhanuggahā sikkhitarā,
nāgakhandhe nipātino.
Etādisehi parikkhitto,
natthi mokkho ito tava;
Pabhāvaṃ te na passāmi,
yena tvaṃ mithilaṃ vaje”.
“Kiṃ nu santaramānova,
nāgaṃ pesesi kuñjaraṃ;
Pahaṭṭharūpo āpatasi,
siddhatthosmīti maññasi.
Oharetaṃ dhanuṃ cāpaṃ,
khurappaṃ paṭisaṃhara;
Oharetaṃ subhaṃ vammaṃ,
veḷuriyamaṇisanthataṃ”.
“Pasannamukhavaṇṇosi,
mitapubbañca bhāsasi;
Hoti kho maraṇakāle,
edisī vaṇṇasampadā”.
“Moghaṃ te gajjitaṃ rāja,
bhinnamantosi khattiya;
Duggaṇhosi tayā rājā,
khaḷuṅkeneva sindhavo.
Tiṇṇo hiyyo rājā gaṅgaṃ,
sāmacco saparijjano;
Haṃsarājaṃ yathā dhaṅko,
anujjavaṃ patissasi.
Siṅgālā rattibhāgena,
phullaṃ disvāna kiṃsukaṃ;
Maṃsapesīti maññantā,
paribyūḷhā migādhamā.
Vītivattāsu rattīsu,
uggatasmiṃ divākare;
Kiṃsukaṃ phullitaṃ disvā,
āsacchinnā migādhamā.
Evameva tuvaṃ rāja,
vedehaṃ parivāriya;
Āsacchinno gamissasi,
siṅgālā kiṃsukaṃ yathā”.
“Imassa hatthe pāde ca,
kaṇṇanāsañca chindatha;
Yo me amittaṃ hatthagataṃ,
vedehaṃ parimocayi.
Imaṃ maṃsaṃva pātabyaṃ,
sūle katvā pacantu naṃ;
Yo me amittaṃ hatthagataṃ,
vedehaṃ parimocayi.
Yathāpi āsabhaṃ cammaṃ,
pathabyā vitaniyyati;
Sīhassa atho byagghassa,
hoti saṅkusamāhataṃ.
Evaṃ taṃ vitanitvāna,
vedhayissāmi sattiyā;
Yo me amittaṃ hatthagataṃ,
vedehaṃ parimocayi”.
“Sace me hatthe pāde ca,
kaṇṇanāsañca checchasi;
Evaṃ pañcālacandassa,
vedeho chedayissati.
Sace me hatthe pāde ca,
kaṇṇanāsañca checchasi;
Evaṃ pañcālacandiyā,
vedeho chedayissati.
Sace me hatthe pāde ca,
kaṇṇanāsañca checchasi;
Evaṃ nandāya deviyā,
vedeho chedayissati.
Sace me hatthe pāde ca,
kaṇṇanāsañca checchasi;
Evaṃ te puttadārassa,
vedeho chedayissati.
Sace maṃsaṃva pātabyaṃ,
sūle katvā pacissasi;
Evaṃ pañcālacandassa,
vedeho pācayissati.
Sace maṃsaṃva pātabyaṃ,
sūle katvā pacissasi;
Evaṃ pañcālacandiyā,
vedeho pācayissati.
Sace maṃsaṃva pātabyaṃ,
sūle katvā pacissasi;
Evaṃ nandāya deviyā,
vedeho pācayissati.
Sace maṃsaṃva pātabyaṃ,
sūle katvā pacissasi;
Evaṃ te puttadārassa,
vedeho pācayissati.
Sace maṃ vitanitvāna,
vedhayissasi sattiyā;
Evaṃ pañcālacandassa,
vedeho vedhayissati.
Sace maṃ vitanitvāna,
vedhayissasi sattiyā;
Evaṃ pañcālacandiyā,
vedeho vedhayissati.
Sace maṃ vitanitvāna,
vedhayissasi sattiyā;
Evaṃ nandāya deviyā,
vedeho vedhayissati.
Sace maṃ vitanitvāna,
vedhayissasi sattiyā;
Evaṃ te puttadārassa,
vedeho vedhayissati;
Evaṃ no mantitaṃ raho,
vedehena mayā saha.
Yathāpi palasataṃ cammaṃ,
kontimantāsuniṭṭhitaṃ;
Upeti tanutāṇāya,
sarānaṃ paṭihantave.
Sukhāvaho dukkhanudo,
vedehassa yasassino;
Matiṃ te paṭihaññāmi,
usuṃ palasatena vā.
Iṅgha passa mahārāja,
suññaṃ antepuraṃ tava;
Orodhā ca kumārā ca,
tava mātā ca khattiya;
Umaṅgā nīharitvāna,
vedehassupanāmitā”.
“Iṅgha antepuraṃ mayhaṃ,
gantvāna vicinātha naṃ;
Yathā imassa vacanaṃ,
saccaṃ vā yadi vā musā”.
“Evametaṃ mahārāja,
yathā āha mahosadho;
Suññaṃ antepuraṃ sabbaṃ,
kākapaṭṭanakaṃ yathā”.
“Ito gatā mahārāja,
nārī sabbaṅgasobhanā;
Kosambaphalakasussoṇī,
haṃsagaggarabhāṇinī.
Ito nītā mahārāja,
nārī sabbaṅgasobhanā;
Koseyyavasanā sāmā,
jātarūpasumekhalā.
Surattapādā kalyāṇī,
suvaṇṇamaṇimekhalā;
Pārevatakkhī sutanū,
bimboṭṭhā tanumajjhimā.
Sujātā bhujalaṭṭhīva,
vedīva tanumajjhimā;
Dīghassā kesā asitā,
īsakaggapavellitā.
Sujātā migachāpāva,
hemantaggisikhāriva;
Nadīva giriduggesu,
sañchannā khuddaveḷubhi.
Nāganāsūru kalyāṇī,
paramā timbarutthanī;
Nātidīghā nātirassā,
nālomā nātilomasā”.
“Nandāya nūna maraṇena,
nandasi sirivāhana;
Ahañca nūna nandā ca,
gacchāma yamasādhanaṃ”.
“Dibbaṃ adhīyase māyaṃ,
akāsi cakkhumohanaṃ;
Yo me amittaṃ hatthagataṃ,
vedehaṃ parimocayi”.
“Adhīyanti mahārāja,
dibbamāyidha paṇḍitā;
Te mocayanti attānaṃ,
paṇḍitā mantino janā.
Santi māṇavaputtā me,
kusalā sandhichedakā;
Yesaṃ katena maggena,
vedeho mithilaṃ gato”.
“Iṅgha passa mahārāja,
Umaṅgaṃ sādhu māpitaṃ;
Hatthīnaṃ atha assānaṃ,
Rathānaṃ atha pattinaṃ;
Ālokabhūtaṃ tiṭṭhantaṃ,
Umaṅgaṃ sādhu māpitaṃ”.
“Lābhā vata videhānaṃ,
yassimedisā paṇḍitā;
Ghare vasanti vijite,
yathā tvaṃsi mahosadha”.
“Vuttiñca parihārañca,
diguṇaṃ bhattavetanaṃ;
Dadāmi vipule bhoge,
bhuñja kāme ramassu ca;
Mā videhaṃ paccagamā,
kiṃ videho karissati”.
“Yo cajetha mahārāja,
bhattāraṃ dhanakāraṇā;
Ubhinnaṃ hoti gārayho,
attano ca parassa ca;
Yāva jīveyya vedeho,
nāññassa puriso siyā.
Yo cajetha mahārāja,
bhattāraṃ dhanakāraṇā;
Ubhinnaṃ hoti gārayho,
attano ca parassa ca;
Yāva tiṭṭheyya vedeho,
nāññassa vijite vase”.
“Dammi nikkhasahassaṃ te,
gāmāsītiñca kāsisu;
Dāsisatāni cattāri,
dammi bhariyāsatañca te;
Sabbaṃ senaṅgamādāya,
sotthiṃ gaccha mahosadha.
Yāva dadantu hatthīnaṃ,
assānaṃ diguṇaṃ vidhaṃ;
Tappentu annapānena,
rathike pattikārake.
Hatthī asse rathe pattī,
gacchevādāya paṇḍita;
Passatu taṃ mahārājā,
vedeho mithilaṃ gataṃ”.
“Hatthī assā rathā pattī,
senā padissate mahā;
Caturaṅginī bhīsarūpā,
kiṃ nu maññasi paṇḍita”.
“Ānando te mahārāja,
uttamo paṭidissati;
Sabbaṃ senaṅgamādāya,
sotthiṃ patto mahosadho”.
“Yathā petaṃ susānasmiṃ,
chaḍḍetvā caturo janā;
Evaṃ kapilaye tyamha,
chaḍḍayitvā idhāgatā.
Atha tvaṃ kena vaṇṇena,
kena vā pana hetunā;
Kena vā atthajātena,
attānaṃ parimocayi”.
“Atthaṃ atthena vedeha,
mantaṃ mantena khattiya;
Parivārayiṃ rājānaṃ,
jambudīpaṃva sāgaro”.
“Dinnaṃ nikkhasahassaṃ me,
gāmāsīti ca kāsisu;
Dāsīsatāni cattāri,
dinnaṃ bhariyāsatañca me;
Sabbaṃ senaṅgamādāya,
sotthināmhi idhāgato”.
“Susukhaṃ vata saṃvāso,
paṇḍitehīti senaka;
Pakkhīva pañjare baddhe,
macche jālagateriva;
Amittahatthattagate,
mocayī no mahosadho”.
“Evametaṃ mahārāja,
paṇḍitā hi sukhāvahā;
Pakkhīva pañjare baddhe,
macche jālagateriva;
Amittahatthattagate,
mocayī no mahosadho”.
“Āhaññantu sabbavīṇā,
bheriyo dindimāni ca;
Dhamentu māgadhā saṅkhā,
vaggū nadantu dundubhī”.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Bahuṃ annañca pānañca,
paṇḍitassābhihārayuṃ.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Bahuṃ annañca pānañca,
paṇḍitassābhihārayuṃ.
Samāgatā jānapadā,
negamā ca samāgatā;
Bahuṃ annañca pānañca,
paṇḍitassābhihārayuṃ.
Bahujano pasannosi,
disvā paṇḍitamāgataṃ;
Paṇḍitamhi anuppatte,
celukkhepo avattathāti.
Umaṅgajātakaṃ pañcamaṃ.