2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, āsavā. Katame tayo? Kāmāsavo, bhavāsavo, avijjāsavo— ime kho, bhikkhave, tayo āsavā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Samāhito sampajāno,
sato buddhassa sāvako;
Āsave ca pajānāti,
āsavānañca sambhavaṃ.
Yattha cetā nirujjhanti,
maggañca khayagāminaṃ;
Āsavānaṃ khayā bhikkhu,
nicchāto parinibbuto”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Sattamaṃ.