Comments
Loading Comment Form...
Loading Comment Form...
Tesaṃ lālappitaṃ sutvā,
tayo vāḷā vane migā;
Sīho byaggho ca dīpi ca,
idaṃ vacanamabravuṃ.
“Mā heva no rājaputtī,
sāyaṃ uñchāto āgamā;
Mā hevamhāka nibbhoge,
heṭhayittha vane migā.
Sīho ce naṃ viheṭheyya,
byaggho dīpi ca lakkhaṇaṃ;
Neva jālīkumārassa,
kuto kaṇhājinā siyā;
Ubhayeneva jīyetha,
patiṃ putte ca lakkhaṇā”.
“Khaṇittikaṃ me patitaṃ,
dakkhiṇakkhi ca phandati;
Aphalā phalino rukkhā,
sabbā muyhanti me disā”.
Tassā sāyanhakālasmiṃ,
assamāgamanaṃ pati;
Atthaṅgatamhi sūriye,
vāḷā panthe upaṭṭhahuṃ.
“Nīce colambate sūriyo,
dūre ca vata assamo;
Yañca nesaṃ ito hassaṃ,
taṃ te bhuñjeyyu bhojanaṃ.
So nūna khattiyo eko,
paṇṇasālāya acchati;
Tosento dārake chāte,
mamaṃ disvā anāyatiṃ.
Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Sāyaṃ saṃvesanākāle,
khīrapītāva acchare.
Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Sāyaṃ saṃvesanākāle,
vāripītāva acchare.
Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti,
vacchā bālāva mātaraṃ.
Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti,
haṃsāvuparipallale.
Te nūna puttakā mayhaṃ,
kapaṇāya varākiyā;
Paccuggatā maṃ tiṭṭhanti,
assamassāvidūrato.
Ekāyano ekapatho,
sarā sobbhā ca passato;
Aññaṃ maggaṃ na passāmi,
yena gaccheyya assamaṃ.
Migā namatthu rājāno,
kānanasmiṃ mahabbalā;
Dhammena bhātaro hotha,
maggaṃ me detha yācitā.
Avaruddhassāhaṃ bhariyā,
rājaputtassa sirīmato;
Tañcāhaṃ nātimaññāmi,
rāmaṃ sītāvanubbatā.
Tumhe ca putte passatha,
sāyaṃ saṃvesanaṃ pati;
Ahañca putte passeyyaṃ,
jāliṃ kaṇhājinaṃ cubho.
Bahuñcidaṃ mūlaphalaṃ,
bhakkho cāyaṃ anappako;
Tato upaḍḍhaṃ dassāmi,
maggaṃ me detha yācitā.
Rājaputtī ca no mātā,
rājaputto ca no pitā;
Dhammena bhātaro hotha,
maggaṃ me detha yācitā”.
Tassā lālappamānāya,
bahuṃ kāruññasañhitaṃ;
Sutvā nelapatiṃ vācaṃ,
vāḷā panthā apakkamuṃ.
“Imamhi naṃ padesamhi,
puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti,
vacchā bālāva mātaraṃ.
Imamhi naṃ padesamhi,
puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti,
haṃsāvuparipallale.
Imamhi naṃ padesamhi,
puttakā paṃsukuṇṭhitā;
Paccuggatā maṃ tiṭṭhanti,
assamassāvidūrato.
Dve migā viya ukkaṇṇā,
samantā mabhidhāvino;
Ānandino pamuditā,
vaggamānāva kampare;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Chakalīva migī chāpaṃ,
pakkhī muttāva pañjarā;
Ohāya putte nikkhamiṃ,
sīhīvāmisagiddhinī;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Idaṃ nesaṃ padakkantaṃ,
nāgānamiva pabbate;
Citakā parikiṇṇāyo,
assamassāvidūrato;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Vālikāyapi okiṇṇā,
puttakā paṃsukuṇṭhitā;
Samantā mabhidhāvanti,
te na passāmi dārake.
Ye maṃ pure paccuṭṭhenti,
araññā dūramāyatiṃ;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Chakaliṃva migiṃ chāpā,
paccuggantuna mātaraṃ;
Dūre maṃ pavilokenti,
te na passāmi dārake.
Idaṃ nesaṃ kīḷanakaṃ,
patitaṃ paṇḍubeḷuvaṃ;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Thanā ca mayhime pūrā,
uro ca sampadālati;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Ucchaṅgeko vicināti,
thanamekāvalambati;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Yassu sāyanhasamayaṃ,
puttakā paṃsukuṇṭhitā;
Ucchaṅge me vivattanti,
te na passāmi dārake.
Ayaṃ so assamo pubbe,
samajjo paṭibhāti maṃ;
Tyajja putte apassantyā,
bhamate viya assamo.
Kimidaṃ appasaddova,
assamo paṭibhāti maṃ;
Kākolāpi na vassanti,
matā me nūna dārakā.
Kimidaṃ appasaddova,
assamo paṭibhāti maṃ;
Sakuṇāpi na vassanti,
matā me nūna dārakā.
Kimidaṃ tuṇhibhūtosi,
api ratteva me mano;
Kākolāpi na vassanti,
matā me nūna dārakā.
Kimidaṃ tuṇhibhūtosi,
api ratteva me mano;
Sakuṇāpi na vassanti,
matā me nūna dārakā.
Kacci nu me ayyaputta,
migā khādiṃsu dārake;
Araññe iriṇe vivane,
kena nītā me dārakā.
Adu te pahitā dūtā,
adu suttā piyaṃvadā;
Adu bahi no nikkhantā,
khiḍḍāsu pasutā nu te.
Nevāsaṃ kesā dissanti,
hatthapādā ca jālino;
Sakuṇānañca opāto,
kena nītā me dārakā.
Idaṃ tato dukkhataraṃ,
sallaviddho yathā vaṇo;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Idampi dutiyaṃ sallaṃ,
kampeti hadayaṃ mama;
Yañca putte na passāmi,
tvañca maṃ nābhibhāsasi.
Ajjeva me imaṃ rattiṃ,
rājaputta na saṃsasi;
Maññe okkantasantaṃ maṃ,
pāto dakkhisi no mataṃ”.
“Nūna maddī varārohā,
rājaputtī yasassinī;
Pāto gatāsi uñchāya,
kimidaṃ sāyamāgatā”.
“Nanu tvaṃ saddamassosi,
ye saraṃ pātumāgatā;
Sīhassapi nadantassa,
byagghassa ca nikujjitaṃ.
Ahu pubbanimittaṃ me,
vicarantyā brahāvane;
Khaṇitto me hatthā patito,
uggīvañcāpi aṃsato.
Tadāhaṃ byathitā bhītā,
puthu katvāna pañjaliṃ;
Sabbadisā namassissaṃ,
api sotthi ito siyā.
Mā heva no rājaputto,
hato sīhena dīpinā;
Dārakā vā parāmaṭṭhā,
acchakokataracchihi.
Sīho byaggho ca dīpi ca,
tayo vāḷā vane migā;
Te maṃ pariyāvaruṃ maggaṃ,
tena sāyamhi āgatā.
Ahaṃ patiñca putte ca,
āceramiva māṇavo;
Anuṭṭhitā divārattiṃ,
jaṭinī brahmacārinī.
Ajināni paridahitvā,
vanamūlaphalahāriyā;
Vicarāmi divārattiṃ,
tumhaṃ kāmā hi puttakā.
Ahaṃ suvaṇṇahaliddiṃ,
ābhataṃ paṇḍubeḷuvaṃ;
Rukkhapakkāni cāhāsiṃ,
ime vo putta kīḷanā.
Imaṃ mūlāḷivattakaṃ,
sālukaṃ ciñcabhedakaṃ;
Bhuñja khuddehi saṃyuttaṃ,
saha puttehi khattiya.
Padumaṃ jālino dehi,
kumudañca kumāriyā;
Māline passa naccante,
sivi puttāni avhaya.
Tato kaṇhājināyapi,
nisāmehi rathesabha;
Mañjussarāya vagguyā,
assamaṃ upayantiyā.
Samānasukhadukkhamhā,
raṭṭhā pabbājitā ubho;
Api sivi putte passesi,
jāliṃ kaṇhājinaṃ cubho.
Samaṇe brāhmaṇe nūna,
brahmacariyaparāyaṇe;
Ahaṃ loke abhissapiṃ,
sīlavante bahussute;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Ime te jambukā rukkhā,
vedisā sinduvārakā;
Vividhāni rukkhajātāni,
te kumārā na dissare.
Assatthā panasā ceme,
nigrodhā ca kapitthanā;
Vividhāni phalajātāni,
te kumārā na dissare.
Ime tiṭṭhanti ārāmā,
ayaṃ sītūdakā nadī;
Yatthassu pubbe kīḷiṃsu,
te kumārā na dissare.
Vividhāni pupphajātāni,
asmiṃ uparipabbate;
Yānassu pubbe dhāriṃsu,
te kumārā na dissare.
Vividhāni phalajātāni,
asmiṃ uparipabbate;
Yānassu pubbe bhuñjiṃsu,
te kumārā na dissare.
Ime te hatthikā assā,
balībaddā ca te ime;
Yehissu pubbe kīḷiṃsu,
te kumārā na dissare.
Ime sāmā sasolūkā,
bahukā kadalīmigā;
Yehissu pubbe kīḷiṃsu,
te kumārā na dissare.
Ime haṃsā ca koñcā ca,
mayūrā citrapekhuṇā;
Yehissu pubbe kīḷiṃsu,
te kumārā na dissare.
Imā tā vanagumbāyo,
pupphitā sabbakālikā;
Yatthassu pubbe kīḷiṃsu,
te kumārā na dissare.
Imā tā pokkharaṇī rammā,
cakkavākūpakūjitā;
Mandālakehi sañchannā,
padumuppalakehi ca;
Yatthassu pubbe kīḷiṃsu,
te kumārā na dissare.
Na te kaṭṭhāni bhinnāni,
na te udakamāhaṭaṃ;
Aggipi te na hāpito,
kiṃ nu mandova jhāyasi.
Piyo piyena saṅgamma,
samo me byapahaññati;
Tyajja putte na passāmi,
jāliṃ kaṇhājinaṃ cubho.
Na kho no deva passāmi,
yena te nīhatā matā;
Kākolāpi na vassanti,
matā me nūna dārakā.
Na kho no deva passāmi,
yena te nīhatā matā;
Sakuṇāpi na vassanti,
matā me nūna dārakā”.
Sā tattha paridevitvā,
pabbatāni vanāni ca;
Punadevassamaṃ gantvā,
rodi sāmikasantike.
“Na kho no deva passāmi,
yena te nīhatā matā;
Kākolāpi na vassanti,
matā me nūna dārakā.
Na kho no deva passāmi,
yena te nīhatā matā;
Sakuṇāpi na vassanti,
matā me nūna dārakā.
Na kho no deva passāmi,
yena te nīhatā matā;
Vicarantī rukkhamūlesu,
pabbatesu guhāsu ca”.
Iti maddī varārohā,
rājaputtī yasassinī;
Bāhā paggayha kanditvā,
tattheva patitā chamā.
Tamajjhapattaṃ rājaputtiṃ,
udakenābhisiñcatha;
Assatthaṃ naṃ viditvāna,
atha naṃ etadabravi.
“Ādiyeneva te maddi,
dukkhaṃ nakkhātumicchisaṃ;
Daliddo yācako vuḍḍho,
brāhmaṇo gharamāgato.
Tassa dinnā mayā puttā,
maddi mā bhāyi assasa;
Maṃ passa maddi mā putte,
mā bāḷhaṃ paridevasi;
Lacchāma putte jīvantā,
arogā ca bhavāmase.
Putte pasuñca dhaññañca,
yañca aññaṃ ghare dhanaṃ;
Dajjā sappuriso dānaṃ,
disvā yācakamāgataṃ;
Anumodāhi me maddi,
puttake dānamuttamaṃ”.
“Anumodāmi te deva,
puttake dānamuttamaṃ;
Datvā cittaṃ pasādehi,
bhiyyo dānaṃ dado bhava.
Yo tvaṃ maccherabhūtesu,
manussesu janādhipa;
Brāhmaṇassa adā dānaṃ,
sivīnaṃ raṭṭhavaḍḍhano”.
Ninnāditā te pathavī,
saddo te tidivaṅgato;
Samantā vijjutā āguṃ,
girīnaṃva patissutā.
Tassa te anumodanti,
ubho nāradapabbatā;
Indo ca brahmā pajāpati,
somo yamo vessavaṇo;
Sabbe devānumodanti,
tāvatiṃsā saindakā.
Iti maddī varārohā,
rājaputtī yasassinī;
Vessantarassa anumodi,
puttake dānamuttamaṃ.
Maddīpabbaṃ nāma.