Comments
Loading Comment Form...
Loading Comment Form...
“Vanakammiko pure āsiṃ,
pitumātumatenahaṃ;
Pasumārena jīvāmi,
kusalaṃ me na vijjati.
Mama āsayasāmantā,
tisso lokagganāyako;
Padāni tīṇi dassesi,
anukampāya cakkhumā.
Akkante ca pade disvā,
tissanāmassa satthuno;
Haṭṭho haṭṭhena cittena,
pade cittaṃ pasādayiṃ.
Koraṇḍaṃ pupphitaṃ disvā,
pādapaṃ dharaṇīruhaṃ;
Sakosakaṃ gahetvāna,
padaseṭṭhamapūjayiṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Koraṇḍavaṇṇakoyeva,
suppabhāso bhavāmahaṃ.
Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
padapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
Koraṇḍapupphiyattherassāpadānaṃ pañcamaṃ.