Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.
Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti,
savanīyā manoramā.
Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti,
sucigandhā manoramā.
Vivattamānā kāyena,
yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Vaṭaṃsakā vātadhutā,
vātena sampakampitā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Yāpi te sirasmiṃ mālā,
sucigandhā manoramā;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.
Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.
“Sāvatthiyaṃ mayhaṃ sakhī bhadante,
Saṃghassa kāresi mahāvihāraṃ;
Tatthappasannā ahamānumodiṃ,
Disvā agārañca piyañca metaṃ.
Tāyeva me suddhanumodanāya,
Laddhaṃ vimānabbhutadassaneyyaṃ;
Samantato soḷasayojanāni,
Vehāyasaṃ gacchati iddhiyā mama.
Kūṭāgārā nivesā me,
vibhattā bhāgaso mitā;
Daddallamānā ābhanti,
samantā satayojanaṃ.
Pokkharañño ca me ettha,
puthulomanisevitā;
Acchodakā vippasannā,
soṇṇavālukasanthatā.
Nānāpadumasañchannā,
puṇḍarīkasamotatā;
Surabhī sampavāyanti,
manuññā māluteritā.
Jambuyo panasā tālā,
nāḷikeravanāni ca;
Antonivesane jātā,
nānārukkhā aropimā.
Nānātūriyasaṅghuṭṭhaṃ,
accharāgaṇaghositaṃ;
Yopi maṃ supine passe,
sopi vitto siyā naro.
Etādisaṃ abbhutadassaneyyaṃ,
Vimānaṃ sabbasopabhaṃ;
Mama kammehi nibbattaṃ,
Alaṃ puññāni kātave”ti.
“Tāyeva te suddhanumodanāya,
Laddhaṃ vimānabbhutadassaneyyaṃ;
Yā ceva sā dānamadāsi nārī,
Tassā gatiṃ brūhi kuhiṃ uppannā sā”ti.
“Yā sā ahu mayhaṃ sakhī bhadante,
Saṃghassa kāresi mahāvihāraṃ;
Viññātadhammā sā adāsi dānaṃ,
Uppannā nimmānaratīsu devesu.
Pajāpatī tassa sunimmitassa,
Acintiyā kammavipākā tassā;
Yametaṃ pucchasi kuhiṃ uppannā sāti,
Taṃ te viyākāsiṃ anaññathā ahaṃ.
Tenahaññepi samādapetha,
Saṃghassa dānāni dadātha vittā;
Dhammañca suṇātha pasannamānasā,
Sudullabho laddho manussalābho.
Yaṃ maggaṃ maggādhipatī adesayi,
Brahmassaro kañcanasannibhattaco;
Saṃghassa dānāni dadātha vittā,
Mahapphalā yattha bhavanti dakkhiṇā.
Ye puggalā aṭṭha sataṃ pasatthā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni.
Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho ujubhūto,
paññāsīlasamāhito.
Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
saṃghe dinnaṃ mahapphalaṃ.
Eso hi saṃgho vipulo mahaggato,
Esappameyyo udadhīva sāgaro;
Etehi seṭṭhā naravīrasāvakā,
Pabhaṅkarā dhammamudīrayanti.
Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,
Ye saṃghamuddissa dadanti dānaṃ;
Sā dakkhiṇā saṃghagatā patiṭṭhitā,
Mahapphalā lokavidūna vaṇṇitā.
Etādisaṃ yaññamanussarantā,
Ye vedajātā vicaranti loke;
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupenti ṭhānan”ti.
Vihāravimānaṃ chaṭṭhaṃ.
Bhāṇavāraṃ dutiyaṃ.