Comments
Loading Comment Form...
Loading Comment Form...
» Yato kāmarāgānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti?
Dukkhāya vedanāya tato kāmarāgānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Rūpadhātuyā arūpadhātuyā apariyāpanne tato kāmarāgānusayañca na parijānāti paṭighānusayañca na parijānāti.
« Yato vā pana paṭighānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti?
Kāmadhātuyā dvīsu vedanāsu tato paṭighānusayaṃ na parijānāti, no ca tato kāmarāgānusayaṃ na parijānāti. Rūpadhātuyā arūpadhātuyā apariyāpanne tato paṭighānusayañca na parijānāti kāmarāgānusayañca na parijānāti.
» Yato kāmarāgānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca na parijānāti mānānusayañca na parijānāti.
« Yato vā pana mānānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti? Āmantā.
» Yato kāmarāgānusayaṃ na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?
Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca na parijānāti vicikicchānusayañca na parijānāti.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti? Āmantā.
» Yato kāmarāgānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato kāmarāgānusayañca na parijānāti bhavarāgānusayañca na parijānāti.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti?
Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato kāmarāgānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca na parijānāti.
» Yato kāmarāgānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?
Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā tato kāmarāgānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca na parijānāti avijjānusayañca na parijānāti.
« Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayaṃ na parijānātīti? Āmantā.
» Yato paṭighānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti. Apariyāpanne tato paṭighānusayañca na parijānāti mānānusayañca na parijānāti.
« Yato vā pana mānānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti?
Dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti paṭighānusayañca na parijānāti.
» Yato paṭighānusayaṃ na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato paṭighānusayañca na parijānāti vicikicchānusayañca na parijānāti.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti? Āmantā.
» Yato paṭighānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato paṭighānusayañca na parijānāti bhavarāgānusayañca na parijānāti.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti?
Dukkhāya vedanāya tato bhavarāgānusayaṃ na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu apariyāpanne tato bhavarāgānusayañca na parijānāti paṭighānusayañca na parijānāti.
» Yato paṭighānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?
Kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā tato paṭighānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato paṭighānusayañca na parijānāti avijjānusayañca na parijānāti.
« Yato vā pana avijjānusayaṃ na parijānāti tato paṭighānusayaṃ na parijānātīti? Āmantā.
» Yato mānānusayaṃ na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?
Dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti vicikicchānusayañca na parijānāti.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti? Āmantā.
» Yato mānānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti?
Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato mānānusayaṃ na parijānāti. Dukkhāya vedanāya apariyāpanne tato bhavarāgānusayañca na parijānāti mānānusayañca na parijānāti.
» Yato mānānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?
Dukkhāya vedanāya tato mānānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti avijjānusayañca na parijānāti.
« Yato vā pana avijjānusayaṃ na parijānāti tato mānānusayaṃ na parijānātīti? Āmantā.
» Yato diṭṭhānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato diṭṭhānusayaṃ na parijānātīti? Āmantā…pe… .
» Yato vicikicchānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti?
Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti vicikicchānusayañca na parijānāti.
» Yato vicikicchānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana avijjānusayaṃ na parijānāti tato vicikicchānusayaṃ na parijānātīti? Āmantā.
» Yato bhavarāgānusayaṃ na parijānāti tato avijjānusayaṃ na parijānātīti?
Kāmadhātuyā tīsu vedanāsu tato bhavarāgānusayaṃ na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti avijjānusayañca na parijānāti.
« Yato vā pana avijjānusayaṃ na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā. (Ekamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato mānānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato mānānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti mānānusayañca na parijānāti.
« Yato vā pana mānānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?
Dukkhāya vedanāya tato mānānusayañca kāmarāgānusayañca na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Apariyāpanne tato mānānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti.
» Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato vicikicchānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti vicikicchānusayañca na parijānāti.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti? Āmantā.
» Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato bhavarāgānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti bhavarāgānusayañca na parijānāti.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti?
Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayaṃ na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca na parijānāti.
» Yato kāmarāgānusayañca paṭighānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti?
Rūpadhātuyā arūpadhātuyā tato kāmarāgānusayañca paṭighānusayañca na parijānāti, no ca tato avijjānusayaṃ na parijānāti. Apariyāpanne tato kāmarāgānusayañca paṭighānusayañca na parijānāti avijjānusayañca na parijānāti.
« Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca na parijānātīti? Āmantā. (Dukamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato diṭṭhānusayaṃ…pe… vicikicchānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti? Āmantā.
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti?
Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca tato paṭighānusayaṃ na parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayañca mānānusayañca na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti.
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca na parijānātīti? Āmantā. (Tikamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānāti tato vicikicchānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana vicikicchānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca na parijānātīti? Āmantā…pe… . (Catukkamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti tato bhavarāgānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana bhavarāgānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti?
Dukkhāya vedanāya tato bhavarāgānusayañca kāmarāgānusayañca mānānusayañca na parijānāti, no ca tato paṭighānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Kāmadhātuyā dvīsu vedanāsu tato bhavarāgānusayañca paṭighānusayañca na parijānāti, no ca tato kāmarāgānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti. Apariyāpanne tato bhavarāgānusayañca na parijānāti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti.
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca na parijānātīti? Āmantā. (Pañcakamūlakaṃ.)
» Yato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānāti tato avijjānusayaṃ na parijānātīti? Āmantā.
« Yato vā pana avijjānusayaṃ na parijānāti tato kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca na parijānātīti? Āmantā. (Chakkamūlakaṃ.)