2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi? Sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; khaṇḍaphullaṃ paṭisaṅkharoti; mahā kho pana bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti— ‘mahā kho, āvuso, bhikkhusaṃgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī”ti.
Catutthaṃ.