2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Sāvatthi nāma nagaraṃ,
himavantassa passato;
Tattha āsuṃ dve kumārā,
rājaputtāti me sutaṃ.
Sammattā rajanīyesu,
kāmassādābhinandino;
Paccuppannasukhe giddhā,
na te passiṃsunāgataṃ.
Te cutā ca manussattā,
paralokaṃ ito gatā;
Tedha ghosentyadissantā,
pubbe dukkaṭamattano.
Bahūsu vata santesu,
deyyadhamme upaṭṭhite;
Nāsakkhimhā ca attānaṃ,
parittaṃ kātuṃ sukhāvahaṃ.
Kiṃ tato pāpakaṃ assa,
yaṃ no rājakulā cutā;
Upapannā pettivisayaṃ,
khuppipāsasamappitā.
Sāmino idha hutvāna,
honti asāmino tahiṃ;
Bhamanti khuppipāsāya,
manussā unnatonatā.
Etamādīnavaṃ ñatvā,
issaramadasambhavaṃ;
Pahāya issaramadaṃ,
bhave saggagato naro;
Kāyassa bhedā sappañño,
saggaṃ so upapajjatī”ti.
Kumārapetavatthu chaṭṭhaṃ.