Comments
Loading Comment Form...
Loading Comment Form...
“Na vāhametaṃ jānāmi,
ko vāyaṃ kassa vāti vā;
Yathā sākho cari evaṃ,
nigrodha kinti maññasi.
Tato galavinītena,
purisā nīhariṃsu maṃ;
Datvā mukhapahārāni,
sākhassa vacanaṅkarā.
Etādisaṃ dummatinā,
akataññuna dubbhinā;
Kataṃ anariyaṃ sākhena,
sakhinā te janādhipa”.
“Na vāhametaṃ jānāmi,
napi me koci saṃsati;
Yaṃ me tvaṃ samma akkhāsi,
sākhena kāraṇaṃ kataṃ.
Sakhīnaṃ sājīvakaro,
mama sākhassa cūbhayaṃ;
Tvaṃ nosissariyaṃ dātā,
manussesu mahantataṃ;
Tayāmā labbhitā iddhī,
ettha me natthi saṃsayo.
Yathāpi bījamaggimhi,
ḍayhati na virūhati;
Evaṃ kataṃ asappurise,
nassati na virūhati.
Kataññumhi ca posamhi,
Sīlavante ariyavuttine;
Sukhette viya bījāni,
Kataṃ tamhi na nassati”.
“Imaṃ jammaṃ nekatikaṃ,
asappurisacintakaṃ;
Hanantu sākhaṃ sattīhi,
nāssa icchāmi jīvitaṃ”.
“Khamatassa mahārāja,
Pāṇā na paṭiānayā;
Khama deva asappurisassa,
Nāssa icchāmahaṃ vadhaṃ”.
“Nigrodhameva seveyya,
na sākhamupasaṃvase;
Nigrodhasmiṃ mataṃ seyyo,
yañce sākhasmi jīvitan”ti.
Nigrodhajātakaṃ sattamaṃ.