Comments
Loading Comment Form...
Loading Comment Form...
Cattāri saccāni— dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.
Tattha katamo dukkhasamudayo? Taṇhā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi…pe… sammāsamādhi.
Tattha katamā sammādiṭṭhi? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammādiṭṭhi”.
Tattha katamo sammāsaṅkappo? Yo takko vitakko…pe… sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāsaṅkappo”.
Tattha katamā sammāvācā? Yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāvācā”.
Tattha katamo sammākammanto? Yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammākammanto”.
Tattha katamo sammāājīvo? Yā micchā ājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāājīvo”.
Tattha katamo sammāvāyāmo? Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāvāyāmo”.
Tattha katamā sammāsati? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāsati”.
Tattha katamo sammāsamādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāsamādhi”. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Tattha katamo dukkhasamudayo? Taṇhā ca avasesā ca kilesā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti— sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati—
“dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Tattha katamo dukkhasamudayo? Taṇhā ca avasesā ca kilesā, avasesā ca akusalā dhammā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti— sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Tattha katamo dukkhasamudayo? Taṇhā ca avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti— sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Tattha katamo dukkhasamudayo? Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti— sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Cattāri saccāni— dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.
Tattha katamo dukkhasamudayo? Taṇhā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo hoti— sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.
Tattha katamā sammādiṭṭhi? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammādiṭṭhi”.
Tattha katamo sammāsaṅkappo? Yo takko vitakko…pe… sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāsaṅkappo”.
Tattha katamo sammāvāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāvāyāmo”.
Tattha katamā sammāsati? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāsati”.
Tattha katamo sammāsamādhi? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “sammāsamādhi”. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Tattha katamo dukkhasamudayo? Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo hoti— sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.
Cattāri saccāni— dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.
Tattha katamo dukkhasamudayo? Taṇhā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”.
Tattha katamo dukkhasamudayo? Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā— ayaṃ vuccati “dukkhasamudayo”.
Tattha katamaṃ dukkhaṃ? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ— idaṃ vuccati “dukkhaṃ”.
Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ— ayaṃ vuccati “dukkhanirodho”.
Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ayaṃ vuccati “dukkhanirodhagāminī paṭipadā”.
Abhidhammabhājanīyaṃ.