Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
maccharājā mahāsare;
Uṇhe sūriyasantāpe,
sare udaka khīyatha.
Tato kākā ca gijjhā ca,
kaṅkā kulalasenakā;
Bhakkhayanti divārattiṃ,
macche upanisīdiya.
Evaṃ cintesahaṃ tattha,
saha ñātīhi pīḷito;
‘Kena nu kho upāyena,
ñātī dukkhā pamocaye’.
Vicintayitvā dhammatthaṃ,
saccaṃ addasa passayaṃ;
Sacce ṭhatvā pamocesiṃ,
ñātīnaṃ taṃ atikkhayaṃ.
Anussaritvā sataṃ dhammaṃ,
paramatthaṃ vicintayaṃ;
Akāsiṃ saccakiriyaṃ,
yaṃ loke dhuvasassataṃ.
‘Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Nābhijānāmi sañcicca,
ekapāṇampi hiṃsitaṃ.
Etena saccavajjena,
pajjunno abhivassatu;
Abhitthanaya pajjunna,
nidhiṃ kākassa nāsaya;
Kākaṃ sokāya randhehi,
macche sokā pamocaya’.
Saha kate saccavare,
pajjunno abhigajjiya;
Thalaṃ ninnañca pūrento,
khaṇena abhivassatha.
Evarūpaṃ saccavaraṃ,
katvā vīriyamuttamaṃ;
Vassāpesiṃ mahāmeghaṃ,
saccatejabalassito;
Saccena me samo natthi,
esā me saccapāramī”ti.
Maccharājacariyaṃ dasamaṃ.