2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Kodha jāgarataṃ sutto,
kodha suttesu jāgaro;
Ko mametaṃ vijānāti,
ko taṃ paṭibhaṇāti me”.
“Ahaṃ jāgarataṃ sutto,
ahaṃ suttesu jāgaro;
Ahametaṃ vijānāmi,
ahaṃ paṭibhaṇāmi te”.
“Kathaṃ jāgarataṃ sutto,
kathaṃ suttesu jāgaro;
Kathaṃ etaṃ vijānāsi,
kathaṃ paṭibhaṇāsi me”.
“Ye dhammaṃ nappajānanti,
saṃyamoti damoti ca;
Tesu suppamānesu,
ahaṃ jaggāmi devate.
Yesaṃ rāgo ca doso ca,
avijjā ca virājitā;
Tesu jāgaramānesu,
ahaṃ suttosmi devate.
Evaṃ jāgarataṃ sutto,
evaṃ suttesu jāgaro;
Evametaṃ vijānāmi,
evaṃ paṭibhaṇāmi te”.
“Sādhu jāgarataṃ sutto,
sādhu suttesu jāgaro;
Sādhumetaṃ vijānāsi,
sādhu paṭibhaṇāsi me”ti.
Jāgarajātakaṃ navamaṃ.