Comments
Loading Comment Form...
Loading Comment Form...
“Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.
Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Yato ca verocano abbhudeti,
Pabhaṅkaro yattha ca atthameti;
Tato have dūrataraṃ vadanti,
Satañca dhammaṃ asatañca dhammaṃ.
Abyāyiko hoti sataṃ samāgamo,
Yāvāpi tiṭṭheyya tatheva hoti;
Khippañhi veti asataṃ samāgamo,
Tasmā sataṃ dhammo asabbhi ārakā”ti.
Sattamaṃ.