Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, yo na paṭisandahati, vedeti so kiñci dukkhaṃ vedanan”ti? Thero āha—
“kiñci vedeti, kiñci na vedetī”ti.
“Kiṃ vedeti, kiṃ na vedetī”ti?
“Kāyikaṃ, mahārāja, vedanaṃ vedeti, cetasikaṃ vedanaṃ na vedetī”ti.
“Kathaṃ, bhante, kāyikaṃ vedanaṃ vedeti, kathaṃ cetasikaṃ vedanaṃ na vedetī”ti?
“Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa anuparamā kāyikaṃ dukkhavedanaṃ vedeti, yo hetu yo paccayo cetasikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa uparamā cetasikaṃ dukkhavedanaṃ na vedeti. Bhāsitampetaṃ, mahārāja, bhagavatā— ‘so ekaṃ vedanaṃ vedeti kāyikaṃ na cetasikan’”ti.
“Bhante nāgasena, yo dukkhaṃ vedanaṃ vedeti, kasmā so na parinibbāyatī”ti?
“Natthi, mahārāja, arahato anunayo vā paṭigho vā, na ca arahanto apakkaṃ pātenti paripākaṃ āgamenti paṇḍitā. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
sampajāno patissato’”ti.
“Kallosi, bhante nāgasenā”ti.
Paṭisandahanapuggalavediyanapañho catuttho.