Comments
Loading Comment Form...
Loading Comment Form...
“Sahassayuttaṃ hayavāhanaṃ subhaṃ,
Āruyhimaṃ sandanaṃ nekacittaṃ;
Uyyānabhūmiṃ abhito anukkamaṃ,
Purindado bhūtapatīva vāsavo.
Sovaṇṇamayā te rathakubbarā ubho,
Phalehi aṃsehi atīva saṅgatā;
Sujātagumbā naravīraniṭṭhitā,
Virocatī pannaraseva cando.
Suvaṇṇajālāvatato ratho ayaṃ,
Bahūhi nānāratanehi cittito;
Sunandighoso ca subhassaro ca,
Virocatī cāmarahatthabāhubhi.
Imā ca nābhyo manasābhinimmitā,
Rathassa pādantaramajjhabhūsitā;
Imā ca nābhyo satarājicittitā,
Sateratā vijjurivappabhāsare.
Anekacittāvatato ratho ayaṃ,
Puthū ca nemī ca sahassaraṃsiko;
Tesaṃ saro suyyati vaggurūpo,
Pañcaṅgikaṃ tūriyamivappavāditaṃ.
Sirasmiṃ cittaṃ maṇicandakappitaṃ,
Sadā visuddhaṃ ruciraṃ pabhassaraṃ;
Suvaṇṇarājīhi atīva saṅgataṃ,
Veḷuriyarājīva atīva sobhati.
Ime ca vāḷī maṇicandakappitā,
Ārohakambū sujavā brahūpamā;
Brahā mahantā balino mahājavā,
Mano tavaññāya tatheva siṃsare.
Ime ca sabbe sahitā catukkamā,
Mano tavaññāya tatheva siṃsare;
Samaṃ vahantī mudukā anuddhatā,
Āmodamānā turagānamuttama.
Dhunanti vagganti patanti cambare,
Abbhuddhunantā sukate piḷandhane;
Tesaṃ saro suyyati vaggurūpo,
Pañcaṅgikaṃ tūriyamivappavāditaṃ.
Rathassa ghoso apiḷandhanāna ca,
Khurassa nādo abhihiṃsanāya ca;
Ghoso suvaggū samitassa suyyati,
Gandhabbatūriyāni vicitrasaṃvane.
Rathe ṭhitā tā migamandalocanā,
Āḷārapamhā hasitā piyaṃvadā;
Veḷuriyajālāvatatā tanucchavā,
Sadeva gandhabbasūraggapūjitā.
Tā rattarattambarapītavāsasā,
Visālanettā abhirattalocanā;
Kule sujātā sutanū sucimhitā,
Rathe ṭhitā pañjalikā upaṭṭhitā.
Tā kambukeyūradharā suvāsasā,
Sumajjhimā ūruthanūpapannā;
Vaṭṭaṅguliyo sumukhā sudassanā,
Rathe ṭhitā pañjalikā upaṭṭhitā.
Aññā suveṇī susu missakesiyo,
Samaṃ vibhattāhi pabhassarāhi ca;
Anubbatā tā tava mānase ratā,
Rathe ṭhitā pañjalikā upaṭṭhitā.
Āveḷiniyo padumuppalacchadā,
Alaṅkatā candanasāravāsitā;
Anubbatā tā tava mānase ratā,
Rathe ṭhitā pañjalikā upaṭṭhitā.
Tā māliniyo padumuppalacchadā,
Alaṅkatā candanasāravāsitā;
Anubbatā tā tava mānase ratā,
Rathe ṭhitā pañjalikā upaṭṭhitā.
Kaṇṭhesu te yāni piḷandhanāni,
Hatthesu pādesu tatheva sīse;
Obhāsayantī dasa sabbaso disā,
Abbhuddayaṃ sāradikova bhāṇumā.
Vātassa vegena ca sampakampitā,
Bhujesu mālā apiḷandhanāni ca;
Muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ,
Sabbehi viññūhi sutabbarūpaṃ.
Uyyānabhūmyā ca duvaddhato ṭhitā,
Rathā ca nāgā tūriyāni ca saro;
Tameva devinda pamodayanti,
Vīṇā yathā pokkharapattabāhubhi.
Imāsu vīṇāsu bahūsu vaggūsu,
Manuññarūpāsu hadayeritaṃ pītiṃ;
Pavajjamānāsu atīva accharā,
Bhamanti kaññā padumesu sikkhitā.
Yadā ca gītāni ca vāditāni ca,
Naccāni cimāni samenti ekato;
Athettha naccanti athettha accharā,
Obhāsayantī ubhato varitthiyo.
So modasi tūriyagaṇappabodhano,
Mahīyamāno vajirāvudhoriva;
Imāsu vīṇāsu bahūsu vaggūsu,
Manuññarūpāsu hadayeritaṃ pītiṃ.
Kiṃ tvaṃ pure kammamakāsi attanā,
Manussabhūto purimāya jātiyā;
Uposathaṃ kaṃ vā tuvaṃ upāvasi,
Kaṃ dhammacariyaṃ vatamābhirocayi.
Nayīdamappassa katassa kammuno,
Pubbe suciṇṇassa uposathassa vā;
Iddhānubhāvo vipulo ayaṃ tava,
Yaṃ devasaṅghaṃ abhirocase bhusaṃ.
Dānassa te idaṃ phalaṃ,
atho sīlassa vā pana;
Atho añjalikammassa,
taṃ me akkhāhi pucchito”ti.
So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalanti.
“Jitindriyaṃ buddhamanomanikkamaṃ,
Naruttamaṃ kassapamaggapuggalaṃ;
Avāpurantaṃ amatassa dvāraṃ,
Devātidevaṃ satapuññalakkhaṇaṃ.
Tamaddasaṃ kuñjaramoghatiṇṇaṃ,
Suvaṇṇasiṅgīnadabimbasādisaṃ;
Disvāna taṃ khippamahuṃ sucīmano,
Tameva disvāna subhāsitaddhajaṃ.
Tamannapānaṃ athavāpi cīvaraṃ,
Suciṃ paṇītaṃ rasasā upetaṃ;
Pupphābhikkiṇamhi sake nivesane,
Patiṭṭhapesiṃ sa asaṅgamānaso.
Tamannapānena ca cīvarena ca,
Khajjena bhojjena ca sāyanena ca;
Santappayitvā dvipadānamuttamaṃ,
So saggaso devapure ramāmahaṃ.
Etenupāyena imaṃ niraggaḷaṃ,
Yaññaṃ yajitvā tividhaṃ visuddhaṃ;
Pahāyahaṃ mānusakaṃ samussayaṃ,
Indūpamo devapure ramāmahaṃ.
Āyuñca vaṇṇañca sukhaṃ balañca,
Paṇītarūpaṃ abhikaṅkhatā muni;
Annañca pānañca bahuṃ susaṅkhataṃ,
Patiṭṭhapetabbamasaṅgamānase.
Nayimasmiṃ loke parasmiṃ vā pana,
Buddhena seṭṭho va samo va vijjati;
Āhuneyyānaṃ paramāhutiṃ gato,
Puññatthikānaṃ vipulapphalesinan”ti.
Mahārathavimānaṃ cuddasamaṃ.
Mahārathavaggo pañcamo.
Tassuddānaṃ
Maṇḍūko revatī chatto,
Kakkaṭo dvārapālako;
Dve karaṇīyā dve sūci,
Tayo nāgā ca dve rathā;
Purisānaṃ paṭhamo vaggo pavuccatīti.
Bhāṇavāraṃ tatiyaṃ.