Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū, nava kāmāvacarahetū cha rūpāvacarahetū, cha arūpāvacarahetū, cha apariyāpannahetū.
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ— ayaṃ vuccati alobho.
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ metti mettāyanā mettāyitattaṃ anuddā anuddāyanā anudāyitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ— ayaṃ vuccati adoso.
Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati amoho.
Ime tayo kusalahetū.
Tattha katame tayo akusalahetū? Lobho, doso, moho.
Tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhinī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsisanā āsisitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ— ayaṃ vuccati lobho.
Tattha katamo doso? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati, anatthaṃ me carissatīti āghāto jāyati, piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa— ayaṃ vuccati doso.
Tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati moho.
Ime tayo akusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho— ime tayo abyākatahetū.
Tattha katame nava kāmāvacarahetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū— ime nava kāmāvacarahetū.
Tattha katame cha rūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū— ime cha rūpāvacarahetū.
Tattha katame cha arūpāvacarahetū? Tayo kusalahetū, tayo abyākatahetū— ime cha arūpāvacarahetū.
Tattha katame cha apariyāpannahetū? Tayo kusalahetū, tayo abyākatahetū— ime cha apariyāpannahetū.
Tattha katame tayo kusalahetū? Alobho, adoso, amoho.
Tattha katamo alobho? Yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ— ayaṃ vuccati alobho.
Tattha katamo adoso? Yo adoso adussanā adussitattaṃ…pe… abyāpādo abyāpajjo adoso kusalamūlaṃ— ayaṃ vuccati adoso.
Tattha katamo amoho? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati amoho.
Ime tayo kusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ dhammānaṃ vipākato alobho adoso amoho— ime tayo abyākatahetū. Ime cha apariyāpannahetū— ime dhammā hetū.
Katame dhammā na hetū? Te dhamme ṭhapetvā, avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu— ime dhammā na hetū.