Comments
Loading Comment Form...
Loading Comment Form...
Animittamanaññātaṃ,
maccānaṃ idha jīvitaṃ;
Kasirañca parittañca,
_tañca dukkhena saṃyutaṃ. _
Na hi so upakkamo atthi,
yena jātā na miyyare;
Jarampi patvā maraṇaṃ,
_evaṃdhammā hi pāṇino. _
Phalānamiva pakkānaṃ,
pāto patanato bhayaṃ;
Evaṃ jātāna maccānaṃ,
_niccaṃ maraṇato bhayaṃ. _
Yathāpi kumbhakārassa,
katā mattikabhājanā;
Sabbe bhedanapariyantā,
_evaṃ maccāna jīvitaṃ. _
Daharā ca mahantā ca,
ye bālā ye ca paṇḍitā;
Sabbe maccuvasaṃ yanti,
_sabbe maccuparāyaṇā. _
Tesaṃ maccuparetānaṃ,
gacchataṃ paralokato;
Na pitā tāyate puttaṃ,
_ñātī vā pana ñātake. _
Pekkhataṃyeva ñātīnaṃ,
passa lālapataṃ puthu;
Ekamekova maccānaṃ,
_govajjho viya nīyati. _
Evamabbhāhato loko,
Maccunā ca jarāya ca;
Tasmā dhīrā na socanti,
_Viditvā lokapariyāyaṃ. _
Yassa maggaṃ na jānāsi,
āgatassa gatassa vā;
Ubho ante asampassaṃ,
_niratthaṃ paridevasi. _
Paridevayamāno ce,
Kiñcidatthaṃ udabbahe;
Sammūḷho hiṃsamattānaṃ,
_Kayirā ce naṃ vicakkhaṇo. _
Na hi ruṇṇena sokena,
Santiṃ pappoti cetaso;
Bhiyyassuppajjate dukkhaṃ,
_Sarīraṃ cupahaññati. _
Kiso vivaṇṇo bhavati,
Hiṃsamattānamattanā;
Na tena petā pālenti,
_Niratthā paridevanā. _
Sokamappajahaṃ jantu,
Bhiyyo dukkhaṃ nigacchati;
Anutthunanto kālaṅkataṃ,
_Sokassa vasamanvagū. _
Aññepi passa gamine,
Yathākammupage nare;
Maccuno vasamāgamma,
_Phandantevidha pāṇino. _
Yena yena hi maññanti,
Tato taṃ hoti aññathā;
Etādiso vinābhāvo,
_Passa lokassa pariyāyaṃ. _
Api vassasataṃ jīve,
Bhiyyo vā pana māṇavo;
Ñātisaṅghā vinā hoti,
_Jahāti idha jīvitaṃ. _
Tasmā arahato sutvā,
Vineyya paridevitaṃ;
Petaṃ kālaṅkataṃ disvā,
_Neso labbhā mayā iti. _
Yathā saraṇamādittaṃ,
Vārinā parinibbaye;
Evampi dhīro sapañño,
Paṇḍito kusalo naro;
Khippamuppatitaṃ sokaṃ,
_Vāto tūlaṃva dhaṃsaye. _
Paridevaṃ pajappañca,
Domanassañca attano;
Attano sukhamesāno,
_Abbahe sallamattano. _
Abbūḷhasallo asito,
santiṃ pappuyya cetaso;
Sabbasokaṃ atikkanto,
asoko hoti nibbutoti.
Sallasuttaṃ aṭṭhamaṃ.