Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Hitāya sabbasattānaṃ,
sukhāya vadataṃ varo;
Atthāya purisājañño,
paṭipanno sadevake.
Yasaggapatto sirimā,
kittivaṇṇagato jino;
Pūjito sabbalokassa,
disāsabbāsu vissuto.
Uttiṇṇavicikiccho so,
vītivattakathaṃkatho;
Sampuṇṇamanasaṅkappo,
patto sambodhimuttamaṃ.
Anuppannassa maggassa,
uppādetā naruttamo;
Anakkhātañca akkhāsi,
asañjātañca sañjanī.
Maggaññū ca maggavidū,
maggakkhāyī narāsabho;
Maggassa kusalo satthā,
sārathīnaṃ varuttamo.
Mahākāruṇiko satthā,
dhammaṃ desesi nāyako;
Nimugge kāmapaṅkamhi,
samuddharati pāṇine.
Tadāhaṃ haṃsavatiyaṃ,
jātā khattiyanandanā;
Surūpā sadhanā cāpi,
dayitā ca sirīmatī.
Ānandassa mahārañño,
dhītā paramasobhaṇā;
Vemātā bhaginī cāpi,
padumuttaranāmino.
Rājakaññāhi sahitā,
sabbābharaṇabhūsitā;
Upāgamma mahāvīraṃ,
assosiṃ dhammadesanaṃ.
Tadā hi so lokagaru,
bhikkhuniṃ dibbacakkhukaṃ;
Kittayaṃ parisāmajjhe,
aggaṭṭhāne ṭhapesi taṃ.
Suṇitvā tamahaṃ haṭṭhā,
dānaṃ datvāna satthuno;
Pūjitvāna ca sambuddhaṃ,
dibbacakkhuṃ apatthayiṃ.
Tato avoca maṃ satthā,
‘nande lacchasi patthitaṃ;
Padīpadhammadānānaṃ,
phalametaṃ sunicchitaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Sakulā nāma nāmena,
hessati satthu sāvikā’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Paribbājakinī āsiṃ,
tadāhaṃ ekacārinī;
Bhikkhāya vicaritvāna,
alabhiṃ telamattakaṃ.
Tena dīpaṃ padīpetvā,
upaṭṭhiṃ sabbasaṃvariṃ;
Cetiyaṃ dvipadaggassa,
vippasannena cetasā.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Yattha yatthūpapajjāmi,
tassa kammassa vāhasā;
Pajjalanti mahādīpā,
tattha tattha gatāya me.
Tirokuṭṭaṃ tiroselaṃ,
samatiggayha pabbataṃ;
Passāmahaṃ yadicchāmi,
dīpadānassidaṃ phalaṃ.
Visuddhanayanā homi,
yasasā ca jalāmahaṃ;
Saddhāpaññāvatī ceva,
dīpadānassidaṃ phalaṃ.
Pacchime ca bhave dāni,
jātā vippakule ahaṃ;
Pahūtadhanadhaññamhi,
mudite rājapūjite.
Ahaṃ sabbaṅgasampannā,
sabbābharaṇabhūsitā;
Purappavese sugataṃ,
vātapāne ṭhitā ahaṃ.
Disvā jalantaṃ yasasā,
devamanussasakkataṃ;
Anubyañjanasampannaṃ,
lakkhaṇehi vibhūsitaṃ.
Udaggacittā sumanā,
pabbajjaṃ samarocayiṃ;
Na cireneva kālena,
arahattamapāpuṇiṃ.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Paracittāni jānāmi,
satthusāsanakārikā.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe,
visuddhāsiṃ sunimmalā.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Tato mahākāruṇiko,
etadagge ṭhapesi maṃ;
Dibbacakkhukānaṃ aggā,
sakulāti naruttamo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.
Sakulātheriyāpadānaṃ catutthaṃ.