Comments
Loading Comment Form...
Loading Comment Form...
“Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti— ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Ayaṃ, bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
Puna caparaṃ, bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti— ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Ayaṃ, bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
Puna caparaṃ, bhikkhave, ariyasāvako saṃghe aveccappasādena samannāgato hoti— ‘suppaṭipanno bhagavato sāvakasaṃgho, ujuppaṭipanno bhagavato sāvakasaṃgho, ñāyappaṭipanno bhagavato sāvakasaṃgho, sāmīcippaṭipanno bhagavato sāvakasaṃgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Ayaṃ, bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ, bhikkhave, catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti.
Yassa saddhā tathāgate,
acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ,
ariyakantaṃ pasaṃsitaṃ.
Saṃghe pasādo yassatthi,
ujubhūtañca dassanaṃ;
Adaliddoti taṃ āhu,
amoghaṃ tassa jīvitaṃ.
Tasmā saddhañca sīlañca,
pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī,
saraṃ buddhāna sāsanan”ti.
Dutiyaṃ.