Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Kalyāṇasīlo, bhikkhave, bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye ‘kevalī vusitavā uttamapuriso’ti vuccati—
Kathañca, bhikkhave, bhikkhu kalyāṇasīlo hoti? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo.
Kalyāṇadhammo ca kathaṃ hoti? Idha, bhikkhave, bhikkhu sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati. Evaṃ kho, bhikkhave, bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo, kalyāṇadhammo.
Kalyāṇapañño ca kathaṃ hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu kalyāṇapañño hoti.
Iti kalyāṇasīlo kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye ‘kevalī vusitavā uttamapuriso’ti vuccatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yassa kāyena vācāya,
manasā natthi dukkaṭaṃ;
Taṃ ve kalyāṇasīloti,
āhu bhikkhuṃ hirīmanaṃ.
Yassa dhammā subhāvitā,
satta sambodhigāmino;
Taṃ ve kalyāṇadhammoti,
āhu bhikkhuṃ anussadaṃ.
Yo dukkhassa pajānāti,
idheva khayamattano;
Taṃ ve kalyāṇapaññoti,
āhu bhikkhuṃ anāsavaṃ.
Tehi dhammehi sampannaṃ,
anīghaṃ chinnasaṃsayaṃ;
Asitaṃ sabbalokassa,
āhu sabbapahāyinan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Aṭṭhamaṃ.