Comments
Loading Comment Form...
Loading Comment Form...
» Yo kāmarāgānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana paṭighānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti? Āmantā.
» Yo kāmarāgānusayaṃ nappajahati so mānānusayaṃ nappajahatīti?
Aggamaggasamaṅgī kāmarāgānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti mānānusayañca nappajahanti.
« Yo vā pana mānānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti?
Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti kāmarāgānusayañca nappajahanti.
» Yo kāmarāgānusayaṃ nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?
Aṭṭhamako kāmarāgānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti vicikicchānusayañca nappajahanti.
« Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti?
Anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca nappajahanti.
» Yo kāmarāgānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?
Aggamaggasamaṅgī kāmarāgānusayaṃ nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca nappajahanti avijjānusayañca nappajahanti.
« Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayaṃ nappajahatīti?
Anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so kāmarāgānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca nappajahanti.
» Yo paṭighānusayaṃ nappajahati so mānānusayaṃ nappajahatīti?
Aggamaggasamaṅgī paṭighānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti mānānusayañca nappajahanti.
« Yo vā pana mānānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti?
Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti paṭighānusayañca nappajahanti.
» Yo paṭighānusayaṃ nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?
Aṭṭhamako paṭighānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti vicikicchānusayañca nappajahanti.
« Yo vā pana vicikicchānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti?
Anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti paṭighānusayañca nappajahanti.
» Yo paṭighānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?
Aggamaggasamaṅgī paṭighānusayaṃ nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā paṭighānusayañca nappajahanti avijjānusayañca nappajahanti.
« Yo vā pana avijjānusayaṃ nappajahati so paṭighānusayaṃ nappajahatīti?
Anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so paṭighānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti paṭighānusayañca nappajahanti.
» Yo mānānusayaṃ nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?
Aṭṭhamako mānānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā mānānusayañca nappajahanti vicikicchānusayañca nappajahanti.
« Yo vā pana vicikicchānusayaṃ nappajahati so mānānusayaṃ nappajahatīti?
Aggamaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so mānānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti mānānusayañca nappajahanti.
» Yo mānānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana avijjānusayaṃ nappajahati so mānānusayaṃ nappajahatīti? Āmantā.
» Yo diṭṭhānusayaṃ nappajahati so vicikicchānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana vicikicchānusayaṃ nappajahati so diṭṭhānusayaṃ nappajahatīti? Āmantā…pe… .
» Yo vicikicchānusayaṃ nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?
Aggamaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so avijjānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti avijjānusayañca nappajahanti.
« Yo vā pana avijjānusayaṃ nappajahati so vicikicchānusayaṃ nappajahatīti?
Aṭṭhamako avijjānusayaṃ nappajahati, no ca so vicikicchānusayaṃ nappajahati. Aggamaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti vicikicchānusayañca nappajahanti.
» Yo bhavarāgānusayaṃ nappajahati so avijjānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana avijjānusayaṃ nappajahati so bhavarāgānusayaṃ nappajahatīti? Āmantā. (Ekamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca nappajahati so mānānusayaṃ nappajahatīti?
Aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti mānānusayañca nappajahanti.
« Yo vā pana mānānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca nappajahatīti?
Anāgāmimaggasamaṅgī mānānusayaṃ nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā mānānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.
» Yo kāmarāgānusayañca paṭighānusayañca nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?
Aṭṭhamako kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so vicikicchānusayaṃ nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti vicikicchānusayañca nappajahanti.
« Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca nappajahatīti?
Anāgāmimaggasamaṅgī vicikicchānusayaṃ nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti.
» Yo kāmarāgānusayañca paṭighānusayañca nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti?
Aggamaggasamaṅgī kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so avijjānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca nappajahanti avijjānusayañca nappajahanti.
« Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca nappajahatīti?
Anāgāmimaggasamaṅgī avijjānusayaṃ nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca nappajahanti. (Dukamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so diṭṭhānusayaṃ…pe… vicikicchānusayaṃ nappajahatīti?
Aṭṭhamako kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so vicikicchānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti vicikicchānusayañca nappajahanti.
« Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?
Anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti.
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahatīti?
Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnaṃ ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahanti. (Tikamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahati so vicikicchānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana vicikicchānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahatīti?
Anāgāmimaggasamaṅgī vicikicchānusayañca mānānusayañca diṭṭhānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Aggamaggasamaṅgī vicikicchānusayañca kāmarāgānusayañca paṭighānusayañca diṭṭhānusayañca nappajahati, no ca so mānānusayaṃ nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā vicikicchānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca nappajahanti…pe… . (Catukkamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati so bhavarāgānusayaṃ…pe… avijjānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahatīti?
Aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca nappajahati, no ca so diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca nappajahanti. (Pañcakamūlakaṃ.)
» Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati so avijjānusayaṃ nappajahatīti? Āmantā.
« Yo vā pana avijjānusayaṃ nappajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahatīti?
Aṭṭhamako avijjānusayañca kāmarāgānusayañca paṭighānusayañca mānānusayañca bhavarāgānusayañca nappajahati, no ca so diṭṭhānusayañca vicikicchānusayañca nappajahati. Anāgāmimaggasamaṅgī avijjānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahati, no ca so kāmarāgānusayañca paṭighānusayañca nappajahati. Dvinnaṃ maggasamaṅgīnañca aṭṭhamakañca ṭhapetvā avasesā puggalā avijjānusayañca nappajahanti kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca nappajahanti. (Chakkamūlakaṃ.)