Comments
Loading Comment Form...
Loading Comment Form...
“Gaṅgā bhāgīrathī nāma,
himavantā pabhāvitā;
Kutitthe nāviko āsiṃ,
orime ca tariṃ ahaṃ.
Padumuttaro nāyako,
sambuddho dvipaduttamo;
Vasī satasahassehi,
gaṅgātīramupāgato.
Bahū nāvā samānetvā,
vaḍḍhakīhi susaṅkhataṃ;
Nāvāya chadanaṃ katvā,
paṭimāniṃ narāsabhaṃ.
Āgantvāna ca sambuddho,
ārūhi tañca nāvakaṃ;
Vārimajjhe ṭhito satthā,
imā gāthā abhāsatha.
‘Yo so tāresi sambuddhaṃ,
saṃghañcāpi anāsavaṃ;
Tena cittappasādena,
devaloke ramissati.
Nibbattissati te byamhaṃ,
sukataṃ nāvasaṇṭhitaṃ;
Ākāse pupphachadanaṃ,
dhārayissati sabbadā.
Aṭṭhapaññāsakappamhi,
tārako nāma khattiyo;
Cāturanto vijitāvī,
cakkavattī bhavissati.
Sattapaññāsakappamhi,
cammako nāma khattiyo;
Uggacchantova sūriyo,
jotissati mahabbalo.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tidasā so cavitvāna,
manussattaṃ gamissati;
Revato nāma nāmena,
brahmabandhu bhavissati.
Agārā nikkhamitvāna,
sukkamūlena codito;
Gotamassa bhagavato,
sāsane pabbajissati.
So pacchā pabbajitvāna,
yuttayogo vipassako;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Vīriyaṃ me dhuradhorayhaṃ,
Yogakkhemādhivāhanaṃ;
Dhāremi antimaṃ dehaṃ,
Sammāsambuddhasāsane.
Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayī mama.
Tato maṃ vananirataṃ,
disvā lokantagū muni;
Vanavāsibhikkhūnaggaṃ,
paññapesi mahāmati.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.
Khadiravaniyarevatattherassāpadānaṃ navamaṃ.