Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… bhagavantaṃ etadavoca—
“sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Taṃ kiṃ maññasi, ānanda, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
“Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ— ‘etaṃ mama, esohamasmi, eso me attā’”ti?
“No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti?
“Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ— ‘etaṃ mama, esohamasmi, eso me attā’”ti?
“No hetaṃ, bhante”. “Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī”ti.
Dasamaṃ.
Diṭṭhivaggo pañcamo.
Tassuddānaṃ
Ajjhattikaṃ etaṃmama,
Soattā nocamesiyā;
Micchāsakkāyattānu dve,
Abhinivesā ānandenāti.
Uparipaṇṇāsako samatto.
Tassa uparipaṇṇāsakassa vagguddānaṃ
Anto dhammakathikā vijjā,
kukkuḷaṃ diṭṭhipañcamaṃ;
Tatiyo paṇṇāsako vutto,
nipātoti pavuccatīti.
Khandhasaṃyuttaṃ samattaṃ.