Comments
Loading Comment Form...
Loading Comment Form...
Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
Bhikkhuṃ akkosantī paribhāsantī dve āpattiyo āpajjati. Akkosati, payoge dukkaṭaṃ; akkosite, āpatti pācittiyassa.
Caṇḍīkatā gaṇaṃ paribhāsantī dve āpattiyo āpajjati. Paribhāsati, payoge dukkaṭaṃ; paribhāsite, āpatti pācittiyassa.
Nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā bhuñjantī dve āpattiyo āpajjati. “Khādissāmi bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Kulaṃ maccharāyantī dve āpattiyo āpajjati. Maccharāyati, payoge dukkaṭaṃ; maccharite, āpatti pācittiyassa.
Abhikkhuke āvāse vassaṃ vasantī dve āpattiyo āpajjati. “Vassaṃ vasissāmī”ti senāsanaṃ paññapeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti pariveṇaṃ sammajjati, āpatti dukkaṭassa; saha aruṇuggamanā āpatti pācittiyassa.
Vassaṃvuṭṭhā bhikkhunī ubhatosaṃghe tīhi ṭhānehi na pavārentī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Ovādāya vā saṃvāsāya vā na gacchantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Uposathampi na pucchantī ovādampi na yācantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṃghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpentī dve āpattiyo āpajjati. Bhedāpeti, payoge dukkaṭaṃ; bhinne, āpatti pācittiyassa.
Ārāmavaggo chaṭṭho.