Comments
Loading Comment Form...
Loading Comment Form...
“Yo, bhikkhave, evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.
Seyyathāpi, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ khadirapattānaṃ vā saralapattānaṃ vā āmalakapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī’ti— netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca…pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti— netaṃ ṭhānaṃ vijjati.
Yo ca kho, bhikkhave, evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.
Seyyathāpi, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī’ti— ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya— ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca…pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti— ṭhānametaṃ vijjati.
Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
Dutiyaṃ.