2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū piṇḍapātaṃ bhuñjantā sūpaññeva bahuṃ bhuñjanti…pe… .
**“Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (34:179)
Sūpo nāma dve sūpā— muggasūpo, māsasūpo hatthahāriyo. Samasūpako piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, rasarase, ñātakānaṃ pavāritānaṃ, attano dhanena, āpadāsu, ummattakassa, ādikammikassāti.
Catutthasikkhāpadaṃ niṭṭhitaṃ.