2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
rājuyyāne vasāmahaṃ;
Cammavāsī tadā āsiṃ,
kamaṇḍaludharo ahaṃ.
Addasaṃ vimalaṃ buddhaṃ,
sayambhuṃ aparājitaṃ;
Padhānaṃ pahitattaṃ taṃ,
jhāyiṃ jhānarataṃ vasiṃ.
Sabbakāmasamiddhiñca,
oghatiṇṇamanāsavaṃ;
Disvā pasanno sumano,
abbhañjanamadāsahaṃ.
Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
abbhañjanassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.
Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.