Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘meghassa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, megho uppannaṃ rajojallaṃ vūpasameti; evameva kho, mahārāja, yoginā yogāvacarena uppannaṃ kilesarajojallaṃ vūpasametabbaṃ. Idaṃ, mahārāja, meghassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, megho pathaviyā uṇhaṃ nibbāpeti; evameva kho, mahārāja, yoginā yogāvacarena mettābhāvanāya sadevako loko nibbāpetabbo. Idaṃ, mahārāja, meghassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, megho sabbabījāni viruhāpeti; evameva kho, mahārāja, yoginā yogāvacarena sabbasattānaṃ saddhaṃ uppādetvā taṃ saddhābījaṃ tīsu sampattīsu ropetabbaṃ, dibbamānusikāsu sukhasampattīsu yāvaparamatthanibbānasukhasampatti. Idaṃ, mahārāja, meghassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, megho ututo samuṭṭhahitvā dharaṇitalaruhe tiṇarukkhalatāgumbaosadhivanappatayo parirakkhati; evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikāraṃ nibbattetvā tena yoniso manasikārena samaṇadhammo parirakkhitabbo, yoniso manasikāramūlakā sabbe kusalā dhammā. Idaṃ, mahārāja, meghassa catutthaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, megho vassamāno naditaḷākapokkharaṇiyo kandarapadarasarasobbhaudapānāni ca paripūreti udakadhārāhi; evameva kho, mahārāja, yoginā yogāvacarena āgamapariyattiyā dhammameghamabhivassayitvā adhigamakāmānaṃ mānasaṃ paripūrayitabbaṃ. Idaṃ, mahārāja, meghassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Bodhaneyyaṃ janaṃ disvā,
satasahassepi yojane;
Khaṇena upagantvāna,
bodheti taṃ mahāmunī’”ti.
Meghaṅgapañho chaṭṭho.