Comments
Loading Comment Form...
Loading Comment Form...
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; na dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge”ti.
Dasamaṃ.
Āvāsikavaggo catuttho.
Tassuddānaṃ
Āvāsiko piyo ca sobhano,
Bahūpakāro anukampako ca;
Tayo avaṇṇārahā ceva,
Macchariyā duvepi cāti.