Comments
Loading Comment Form...
Loading Comment Form...
“Yo indriyānaṃ kāmena,
vasaṃ nārada gacchati;
So pariccajjubho loke,
jīvantova visussati.
Sukhassānantaraṃ dukkhaṃ,
dukkhassānantaraṃ sukhaṃ;
Sosi patto sukhā dukkhaṃ,
pāṭikaṅkha varaṃ sukhaṃ.
Kicchakāle kicchasaho,
yo kicchaṃ nātivattati;
Sa kicchantaṃ sukhaṃ dhīro,
yogaṃ samadhigacchati.
Na heva kāmāna kāmā,
nānatthā nātthakāraṇā;
Na katañca niraṅkatvā,
dhammā cavitumarahasi”.
“Dakkhaṃ gahapatī sādhu,
saṃvibhajjañca bhojanaṃ;
Ahāso atthalābhesu,
atthabyāpatti abyatho”.
“Ettāvatetaṃ paṇḍiccaṃ,
api so devilo bravi;
Na yito kiñci pāpiyo,
yo indriyānaṃ vasaṃ vaje”.
“Amittānaṃva hatthatthaṃ,
sivi pappoti māmiva;
Kammaṃ vijjañca dakkheyyaṃ,
vivāhaṃ sīlamaddavaṃ;
Ete ca yase hāpetvā,
nibbatto sehi kammehi.
Sohaṃ sahassajīnova,
abandhu aparāyaṇo;
Ariyadhammā apakkanto,
yathā peto tathevahaṃ.
Sukhakāme dukkhāpetvā,
āpannosmi padaṃ imaṃ;
So sukhaṃ nādhigacchāmi,
ṭhito bhāṇumatāmivā”ti.
Indriyajātakaṃ sattamaṃ.